________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
भारतीय शिल्पसंहिता
दिक्पाल स्वरूप (रूपमंडन)
वरं वचांडकुशौ चैव स्तुंची धत्ते करंस्तु यः। गजारुतः सहस्राक्ष इंद्रःपूर्व दिशाधिपः॥३॥ इति पूर्व इंद्र ॥१॥ वरदः शक्तिहस्तश्च समृणालकमंडलः। ज्वालापुंजनिमो देवो मेषारुढो हुताशनः ॥२॥ इति आग्नेव्या हुताशन अग्नि ॥२॥ लेखिनी पुस्तकं धत्ते कुक्कुट दंडमेव च । महामहिषसंरुदो यमः कृष्णाङ्ग ईरित ॥३॥ इति दक्षिणे धर्मः (धर्मराज) ॥३॥ खङ्गं च खेटकं हस्ते कार्तिकावंरिमस्तकम् । व्रष्टाकरालवदनः श्वानारुढश्च निऋतिः॥६॥ इति नश्त्यां नितिः ॥६॥ बरतुंबीपाशपय हस्तं बिभ्रत् ऋचा चयम् । नकारुतः स कर्तव्यो वरुणः पश्चिमाश्रितः॥५॥ इति पश्विमे वरुणः॥५॥ वरध्वजपताकां च कमंडलुं करर्दधत् । मुगारुढो हरिद्वर्णः पवनो वायुदिक्पतिः ॥६॥ इति वायव्ये वायुदेवः ॥६॥ गदा निधि बीजपुर कमंडलुधरः करः। गजारुढः प्रकर्तव्यः धनदश्चोत्तरे तथा ॥१॥ इति कुबेरधनवः सोम ॥३॥ वरं तथा त्रिशूलं नागेन्द्र बोजपूरकम् । बिभ्राणो वृषभारुढो ईशानो धवलद्युतिः॥८॥ इति इशानेइश ॥८॥ ( रुपमंडन) ब्रह्मानागच्छ संतिष्ठ नुव व्यवग्रहस्तस्था। सलोकोवाः विशो रक्ष यथास्थानं नमोस्तु ते ॥९॥ इति ऊर्ध्वं ब्रह्मा ॥९॥ अनंतागच्छ चक्रास्य कूर्मस्थाहिंगणवृतः। अघोविशं रक्ष रक्ष अनंतेश नमोस्तुते ॥१०॥ इति पाताले अनंत ॥१०॥
कई विधिविधान के ग्रंथों में दिक्पाल के दो प्रायुध दोम्जाये धारण करने का कई अन्य ग्रंथ में वर्ण वाहन प्रायुधों का मतमतांतर कहा है। दिक्पाल के पाठ स्वरूप कहे हैं । अनंत और ब्रह्मा के स्वरूप का उल्लेख नहीं है।
For Private And Personal Use Only