SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैलपकरणम् ] पञ्चमो भागः एतान् सार्धपलान् भागान् कल्कयेच्च विपा- २ सेर तेलमें उपरोक्त काथ, द्रव पदार्थ और चयेत् । | कल्क मिला कर गायके उपलों (कण्डों) की अग्नि चतुर्गुणेन नीरेण पादशेषं शतं नयेत् ॥ पर पकावें । जब पानी जल जाय तो तेलको नियोज्य तैलपस्थे च क्षीरपस्थं विनिक्षिपेत् । । शतावरीरसमस्थं जलपस्थं च योजयेत् ॥ यह तेल अत्यन्त वृष्य और स्त्रियोंके लिये शतावरी देवदारु मांसी तगरचन्दनम्। पुत्रदाता है; तथा योनिशूल, अंगशूल, शिरशूल, शतपुष्पा बला कुष्ठमेला शैलेयमुत्पलम् ॥ कामला, पाण्डु, गरविष, गृध्रसी, प्लीहा, शोष, प्रमेह, ऋद्धिर्मेधा च मधुकं काकोली जीवकस्तथा। दण्डापतानक, दाह, वातरक्त, वातपित्तज रोग, एषां कर्षसमैः कल्कैस्तैलं गोमयवह्निना ।। रक्तप्रदर, आध्मान और रक्तपित्तको नष्ट करता है। पचेतेनैव तैलेन स्त्रीषु नित्यं वृषायते । नारी च लभते पुत्रं योनिशूलश्च नश्यति ॥ (७४०१) शतावरीतैलम् अङ्गशूलं शिरःशूलं कामलां पाण्डुतां गरम् । गृध्रसी प्लीहशोषांश्च मेहान् दण्डापतानकम् ॥ (ग. नि. । तैला. २) सदाहं वातरक्तं च वातपित्तगदार्दितम् ।। शतावरीरसप्रस्य भीरपस्थं तथैव च । अमृग्दरं तथाध्मानं रक्तपित्तं च नश्यति ॥ | शतपुष्पा देवदाह मांसी शैलेयक बला॥ शतावरीतलमिदं कृष्णाणेय भाषितम् ॥ चन्दनं तगर कुष्ठमेला सांशुपती तथा । क्वाथ-शतावर, बला (खरैटी), अतिबला एतैः कर्षसमै गैस्तैलपस्थं विपाचयेत् ।। (कंधी), शालपर्णी, पृष्टपर्णी, अरण्डकी जड़, अस. कुष्ठवामनपाना पधिरव्यङ्गकुष्ठिनाए । गन्ध, गोखरु, बेलछाल, कासकी जड़ और कटसरैया वायना भमदेहाना येऽवसीदम्ति मैथुने ॥ ७॥७॥ तोले ले कर सबको एकत्र कूटकर ८ जराजर्जरदेहाना वतिषशोषिणाम् । गुने पानीमें पकायें और चौथा भाग शेष रहने त्वग्गताश्चापि ये वाता: सिरास्नायुगताच ये ॥ पर छान लें। सस्ताभाशयत्याशु तैलं नास्त्यत्र संशयः । __अन्य द्रव पदार्थ- दूध २ सेर, शतावरका नारायणमिदं नाना विष्णुना समुदाहृतम् ॥ रस २ सेर और पानी २ सेर । ___ कल्क-शतावर, देवदारु, जटोमांसी, तगर, | दशाङ्गमिति विख्यातं न कचित्पतिहन्यते ॥ सफेद चन्दन, सोया, खरैटीकी जड़, कूठ, इलायची, शतावरका रस २ सेर, दूध २ सेर, तथा निम्न भूरि छरीला, नीलोत्पल, ऋद्धि, मेदा, मुलैठी, का- लिखित कल्क और २ सेर तैल एकत्रा मिलाकर कोली और जीवक १२-१। तोला ले कर | पकावें । जब पानी जल जाय तो तेलको कल्क बनावें । छान लें। For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy