________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य-रत्नाकरः
[ नेत्ररोग
रस-प्रकरणम्
। ७७३६ श्वेतकरवीर ८१४९ सप्तामृतलौहम् तिमिर, क्षत, लालरेखा, रसयोगः नवीननेत्राभिप्यन्द नेत्रकंडू, नक्तान्थ्य, नेत्र
७७३७ श्वेतगिरिकण्यादि तोद, दाह, नेत्रशूल,
योगः नेत्रपुष्प पटल,काचादि, दन्तरोग, गलरोग
। ८३९० सहदेवीमूल ८३८१ स्वर्णादिगुटिका सोपद्रव समस्त नेत्ररोग
बानम् नेत्रपीड़ा
८४०२ सैधवाद्याश्च्योमिश्र-प्रकरणम्
तनम् , नेत्र शोथ ७७१६ शिग्रुपतरसाइच्योतनम् नेत्रपीड़ा
८४०३ सैन्धवाद्याश्च्यो७७१७ , पत्रादिपिंडी कफज नेत्राभिष्यन्द
तनम् , नेत्रदाह, नेत्रकंडू ७७२८ शुण्ट्यादिपिंडी नेत्रशोथ, नेत्रकंडू, पीड़ा । ८६८३ हरिद्राद्याश्च्यो( सरल योग).
तनम् कफाभिष्यन्द
(३२) पाण्डुरोगाधिकारः चूर्ण-प्रकरणम्
रस-प्रकरणम् ८४५० हरिद्रादि चूर्णम् कामला नाशक(सरलयो.) ७५४७ शंखयोगः कामलाको ७ दिनमें नष्ट ८४७० हरीतक्यादि
करता है (सरलयोग) कामला, कास, स्वास । ७५९५ शिलाजतुयोगः कामला, क्षय, अपस्मार
( बलवीर्य वर्द्धक ) अवलेह-प्रकरणम्
७६१० शिलाजत्वादि ७९३७ सिताधवलेहः हलीमक
कुम्भकामला
८१५८ सम्मोहलौहम् कामला, पाण्डु, शोथ, घृत-प्रकरणम्
कृमि, अरुचि ८५२८ हरिद्रादिधृतम् कामला
८२१४ सावित्र वटकः पाण्डु, कामला, कृमि, अञ्जन-प्रकरणम्
__ उदररोग, ज्वर, गुल्म ८५९१ हिंङ्ग्वाद्यञ्जनम् कामला नाशक सरलयोग | ८२२६ सिन्दूरभूषण रसः वातजपांडु, कामला
। ८२४१ सुधापञ्चक रसः हलीमक
For Private And Personal Use Only