SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य-रत्नाकरः [हकारादि इकडेसे बन्द करके उसके ऊपर भैसके गोबरका । मृतं नीत्वा तदा तैले वसुमात्र विनिक्षिपेत । लेप कर दें और उसे रात्रिमें ४ पहर तक अरने प्रतमे हण्डिकामध्ये रसोर्धस्तत्र दीयते ॥ उपलोंकी आगमें पकावें एवं प्रातःकाल घोड़ेके मूत्रमें नागहेम्नोश्च पत्राणि षण्माषप्रमितानि च । बुझा दें। इसी प्रकार सात रात पाक करके घोड़ेके | पृथक् पृथक निधाप्यन्ते हीरमूषमुखे ततः ।। सूत्रमें सात बार बुझानेसे हीरा शुद्ध हो जाता है। अति सूक्ष्माणि जायन्ते पिष्टयः सर्वस्य वस्तुनः। (८६४७) हीरकशोधनम् (३) पुनरर्धममुं मृतं पूर्वमर्द्धधृतं च यत् ।। ( भा. प्र. पू. खं. १ ; आ. वे. प्र. । अ. १३; । नि:स्नेहे हण्डिकामध्ये कृत्वाग्निं ज्वालयेत्ततः । र. मं. ; रसे. सा. सं. ; शा. सं. । खं. चुल्लिकोपरि विन्यस्य किश्चित्तप्ते च पिष्टिकम् ॥ २ अ. ११) क्षिप्त्वा तामेकतः कृत्वा खोटरूपो रसस्तदा। खल्वे निष्पिष्य किञ्चिच्च मृत्तिकायाश्च सम्पुटे।। कुलत्यकोद्रवक्वाथे दोलायन्ने विपाचयेत् । निवेश्य भूतले किश्चित्कोकिलैः परिपूर्यते । व्याघ्रीकन्दगतं वजं त्रिदिनात्तद्विशुद्धथति ॥ स्वल्पकैस्तैश्च यावत्स्याज्ज्वलदग्निप्रदीपनम् ॥ ___ हीरेको कटेलीके कन्दमें बन्द करके कपड़े में एवं सिद्धो भवेदेष रसराजश्च साधितः।। लपेटकर कुलथी और कोदोंके क्वाथमें दोलायन्त्र हीरावेध्यो रसो नाम यत्नतः प्रतिपादितः॥ विधि से ३ दिन तक पकानेसे वह शुद्ध हो जाता है। यत्र तत्र न वक्तव्यो योक्तध्यो रोगशान्तये। (८६४८) हीरावेध्यो रसः निसंज्ञः सन्निपाते यस्तस्य तालुनि दीयते ॥ (हीरबद्धरसः) | रक्तिकार्धाधमात्रश्च सनिपातं नियच्छति। । र. चि. म. । स्त.७ ; र. का. धे. । सन्निपाता.) शर्करा कोशकारं च खण्डमिक्षुप्रियालकान् ॥ टङ्काष्टकरसः शुद्धः क्षारिका टङ्कषोडश। पयश्च पायसं चैव कदलीफलमुत्तमम् । बरमूत्रेण सप्ताहं कृत्वा तन्मदयेवयम् ॥ रसालां च परूषांश्च पानकं पथ्यमीरितम् ॥ इण्डिकायां निरुध्याऽथ काञ्जिके स्वेदयेद्दिनम्। अतिलौल्यकरं देयं शीतलं सलिलं तृषि । शुद्धं हीरमथो नीत्वा गुञ्जायुग्मं द्विजातिकम् ॥ अग्नेलमसौ कुर्यादग्रहणीरोगनाशनः ॥ तिवेलमिदं तप्तं म्रियते हीरकं ध्रुवम् । दुष्टकुष्ठक्षयादींश्च विकारान्नाशयत्यसौ । अथ नो म्रियते चैव कदाचिदपि हीरकम् ॥ हीरावेध्यो रसो नान्ना यत्रयत्र प्रयुज्यते ॥ xण्टकारीरसे चैव पञ्चवेलं प्रकल्पयेत् । | तान्रोगानाशयेन्नूनं रोगयोग्यानुपानतः ॥ प्रत्वाग्नौ लोहमूषायां म्रियते नान्यथा हि तत्॥ आठ टंक ( ४० माशे) शुद्ध पारद और १ पाठान्तराणि-नरमूत्रेण १६ टंक क्षारिका (ऊप-रेह मिट्टी) लेकर दोनोंको २ चुलुमात्रे १ सप्ताह तक गधेके मूत्रमें खरल करें और फिर ३ नभोहेम्नश्च उसे कांजीसे भरी हुई हांडी में डालकर उसका मुख For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy