SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य रत्नाकरः . [हकारादि अथ हकाराधासवारिष्टप्रकरणम् हपुषादितकारिष्टः धातुक्षयं जयेत्पीतः कासं पञ्चविधं तथा। ( यो. र. । अर्शो.) अशांसि षट्पकाराणि तथाष्टावुदराणि च ।। प्रमेहं च महाव्याधिमरुचिं पाण्डुतां तथा। प्र. सं. २४८३ तक्रारिष्ट देखिये । सर्वान् वातान् तथाप्यामं श्वासं छदि तथैव च। (८५५४) हरीतक्यासवः अष्टादशैव कुष्ठानि शोषं शूलं भगन्दरम् । (ग. नि. । आसवा. ६) शर्करां मूत्रकृच्छं च घश्मरी च विनाशयेत् ।। हरीतकीनां प्रस्थाधै धात्रीप्रस्थद्वयं तथा। कृशानां च महापुष्टिं कुरुते च महाबलम् । महावेगो महातेजा महावीर्यबलोदतः ॥ दशमूलशताधे च पौष्करं च तदर्धकम् ॥ सत्तुल्यं चित्रकं दद्याचित्रकाओं दुरालभा । कामपुष्टिं करोत्येष क्न्ध्यानां पुत्रदो भवेत् ॥ गुडूच्या विंशतिपलं विशाला पलपञ्चकम् ॥ हर्र की बकली आधा सेर, आमला २ सेर, खदिरस्य पलान्यष्टौ तदधै बीजपूरकम् । | दशमूल ३ सेर १० तोले, पोखरमूल १॥ सेर ५ मभिष्ठा मधुकं कुष्ठ कपित्थं देवदारुकम् ॥ तोले, चीतामूल १॥ सेर ५ तोले, धमासा ६२॥ विडङ्गं चविका रोधं भागी स्यादेलवालुकम् । तोले, गिलोय १। सेर, इन्द्रायनकी जड़ २५ तोले, संवर्तकं पिप्पली च क्रमुकं शठिसुप्रभम् ॥ खैरसार ४० तोले, बिजौ रेकी छाल २० तोले तथा प्रियङ्गुसारिवामांसीनागकेसररेणुकम् । मजीठ, मुलैठी, कूठ, कैथकी छाल, देवदारु, बायत्रिवृतां रजनों रास्नां मेषशृङ्गीं पुनर्नवम् ॥ बिडंग, चव, लोध, भारंगी, एलवाल, नागरमोथा, शताहां रोहिणी दन्ती पलांशान्काथयेजले। पीपल, सुपारी, कचूर, पद्माख, फूलप्रियंगु, सारिवा, चतुर्थपादशेषे तु द्राक्षां षष्टिपलां क्षिपेत् ॥ जटामांसी, नागकेसर, रेणुका, निसोत, हल्दी, राना, त्रिंशत्पलानि धातक्या गुडाच्छुद्धाचतुः शतम् । मेढासिंगी, पुनर्नवा (बिसखपरा), सोया, कुटकी द्वात्रिंशत्पलिकं क्षौद्रं सर्वमेकत्र कारयेत् ॥ और दन्तीमूल ५-५ तोले लेकर सबको कूटकर भाण्डे पुराणे सुस्निग्धे मांसीमरिचधूपिते ।। ८ गुने पानी में पकावे और चौथा भाग शेष रहने धूपिते च पुनर्दद्यात्पिप्पलीनां पलद्वयम् ।। पर छान लें । तदनन्तर उसमें ३॥ सेर मुनक्का जातीफलं लवङ्गं च त्वगेलापत्रकेसरान् । कूट कर डाल दें और फिर १ सेर ७० तोले धायके कर्षमात्रां च नेपालों दत्त्वा पक्षं निधापयेत् ॥ फूलोंका चूर्ण तथा २५ सेर शुद्ध गुड़ और २ सेर कतकफलचूर्णेऽपि क्षिप्ते निर्मलता भवेत् । शहद मिलाकर सबको जटामांसी और काली मिरपक्षाय पिवेद्यस्तु मात्रया च यथाबलम् ॥ चसे धूपित मिट्टोके घृतलिस पुराने पात्रमें भरदें तद For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy