________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पञ्चमो भागः
घृतमकरणम् ]
(८५३४) हिग्वादिघृतम् (४) (बृ. यो. त. । त. ९८; यो. र. । गुल्मा. ) हि पुष्करमूलानि तुम्बरूणि हरीतकी । श्यामा बिडं सैन्धवं च यवक्षारं महौषधम् ॥ यवक्वाथोदकेनैतद् घृतप्रस्थं विपाचयेत् । तेनास्य भिद्यते गुल्मः सथूलः सपरिग्रहः ॥
कल्क — हींग, पोखरमूल, तुम्बरु ( नेपाली धनिया ), हर्र, काली निसोत, बिड नमक, संधा नमक, जवाखार और सोंठ समान भाग मिलित २० तोले ।
२ सेर धीमें यह कल्क और ८ सेर जौका क्वाथ मिलाकर पकावें ।
यह घृत शूल और उपद्रवयुक्त गुल्मको नष्ट करता है ।
(८५३५) हिंस्रादिघृतम्
;
(वृ. मा. व. से. ; च द । हिक्काश्वासा. १२ ) हिंस्राविडङ्गपूतीकत्रिफलान्योषचित्रकैः ः । द्विक्षारं सर्पिषः प्रस्थं चतुर्गुणजलान्वितम् ॥ कोलमात्रैः पचेतद्धि श्वासकासौ व्यपोहति । अशस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा ॥
कल्क — कटेली, बायबिडंग, पूतिकरञ्जकी छाल, हर्र, बहेड़ा, आमला, सोंठ, मिर्च, पीपल, चीता, जवाखार और सज्जीखार ११ - १ तोला ।
२ सेर घीमें ८ सेर पानी और यह कल्क मिलाकर पकावें ।
Acharya Shri Kailassagarsuri Gyanmandir
४६३
(८५३६) हिंस्राद्यघृतम्
( हा. सं. । स्थान ३ अ. १४ ) हिंस्रात्रिगन्धकृमि शत्रु कर अकारच
व्योषंफलत्रिकमथाजपयोजलेन । पक्वाज्यपानकविधानमपि प्रशस्तं
श्वासं च पञ्चविधमाशु निहन्ति हिकाम् ।।
कल्ककटेली, दालचीनी, इलायची, तेजमिर्च, पीपल, हर्र, बहेड़ा और आमला समान भाग पात, बायबिडंग, करञ्जकी छाल, सोंठ, काली
मिलित २० तोले
२ सेर घी में यह कल्क और ४-४ सेर बकरीका दूध तथा पानी मिलाकर पकावें ।
इसे पीनेसे पांच प्रकार के श्वास और हिचकी का शीघ्र ही नाश हो जाता है ।
( मात्रा - १ - २ तोले । )
(८५३७) ह्रीबेरादिघृतम्
(च. सं. । चि. स्था. ६ अ. ९ अर्शो. ; व. से. ; यो र । अर्शो. ) ही बेरमुत्पलं रोधं समङ्गाचव्यचन्दनम् | पाठा सातिविषा बिल्वं धातकी देवदारु च ॥ दार्वीत्वङ्नागरं मांसीं मुस्तं क्षारो यवाग्रजः । चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसो घृतम् ॥ ऐकध्यं साधयेत्सर्वं तत्सर्पिः परमौषधम् । अर्शोऽतिसारग्रहणीपाण्डुरोगज्वरारुचौ ॥
यह घृत श्वास, कास, अर्श, अरुचि, गुल्म, मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहने ।
अतिसार और क्षयको नष्ट करता है ।
पिच्छात्रावेऽर्शसां शूले योज्यमेतत्रिदोषनुत् ॥
For Private And Personal Use Only