________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
रसपकरणम् ] पञ्चमो भागः
३८७ सूर्येश्वररसः
(८२९०) सैन्धवादिवटी (र. का. धे. । सन्निपाता.)
(र. र. । बध्नवृद्ध्य.) प्र. सं. ३२९ " अर्केश्वरो रसः" देखिये ।।
ससैन्धवकुष्ठकरेण्वजाजी र. का. धे. में तालका अभाव है।
सत्रैफलारुष्करवालकश्च। (८२८९) सूर्योदयरसः
विडङ्गविश्वौषधचित्रकामृता ( र. र. । शिरोरोगा.)
भार्गावचातस्करदेवदारुकम् ॥ मृतमताभ्रकं तीक्ष्णं गन्धं तानं मृतं समम् ।
सनीलिनी सातिविषाजमोदा स्नुही क्षीरैर्दिनं मर्थ भक्षयेन्माषमात्रकम् ।।
यवानिका पिप्पलीमूलमुस्तकम् । मधुना मर्दितं भक्षेल्लोहपात्रे दिने दिने ।
चव्यं सकृष्णा शठि चन्दनद्वयं सप्ताहात्सूर्यावर्तादीञ्छिरोरोगानिवर्तयेत् ।।
सकट्फलावल्गुन बिल्वजं स्थिरम् ॥ सूर्योदय रसो नाम्ना सर्वमूर्द्धगदापहः ॥
दन्ती शताहा कटुकाजगन्धा
सवाजिगन्धागज पिप्पलीनाम् । पारद-भस्म, अभ्रक भस्म, तीक्ष्ण लोह-भस्म,
मरीचत्रिजातलवङ्गन्धं शुद्ध गन्धक और ताम्र-भस्म १-१ भाग ले कर
जातीफलं शैलजजातिपत्री ॥ सबको एकत्र मिला कर ? दिन स्नुही (सेंडथूहर ) के दूधमें खरल करें और सुखाकर सुर
ककमा क्रमश्लक्ष्णचूर्ण
पलाष्टकं गुग्गुलुनामधेयम् । क्षित रक्खें।
पलटूयं लौहरजस्तथैव मात्रा-१ माशा । (व्यवहारिक मात्रा
शिलाजतुश्चैव पलं चतुष्कम् ॥ १-२ रत्ती)
सर्वैः समश्चैव सिता च योज्या इसे लोहपात्रमें शहदके साथ मर्दन करके
विमर्थ कृत्वा वटिताक्षमात्रम् । सेवन करनेसे १ सप्ताहमें सूर्यावर्तादि समस्त शिरो
प्रत्येकशो भक्ष्यमथो विधेयं रोग नष्ट हो जाते हैं ।
मधं तथोष्णं पयसा च क्षीरम् ॥ सेतु रसः
निहन्ति बध्नानुदरं सकृच्छं प्र. सं. ५५८५ " महासेतु रसः ( मेहसेतु
__पावामयं कामलाराजरोगम् । रसः) ” देखिये।
प्लीहोदरं कुष्ठविकारजश्च
मूत्रामवातं स्वयथून्यकल्पम् ।। सेवन्ती पाकः
अत्यग्निकारि ज्वरनाशनं परं प्र. सं. ७५६५ "शतपत्रिका पाकः” देखिये।।
बलं सुपुष्टिं कुरुते नराणाम् ।
For Private And Personal Use Only