SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - रसपकरणम् ] पञ्चमो भागः ३८७ सूर्येश्वररसः (८२९०) सैन्धवादिवटी (र. का. धे. । सन्निपाता.) (र. र. । बध्नवृद्ध्य.) प्र. सं. ३२९ " अर्केश्वरो रसः" देखिये ।। ससैन्धवकुष्ठकरेण्वजाजी र. का. धे. में तालका अभाव है। सत्रैफलारुष्करवालकश्च। (८२८९) सूर्योदयरसः विडङ्गविश्वौषधचित्रकामृता ( र. र. । शिरोरोगा.) भार्गावचातस्करदेवदारुकम् ॥ मृतमताभ्रकं तीक्ष्णं गन्धं तानं मृतं समम् । सनीलिनी सातिविषाजमोदा स्नुही क्षीरैर्दिनं मर्थ भक्षयेन्माषमात्रकम् ।। यवानिका पिप्पलीमूलमुस्तकम् । मधुना मर्दितं भक्षेल्लोहपात्रे दिने दिने । चव्यं सकृष्णा शठि चन्दनद्वयं सप्ताहात्सूर्यावर्तादीञ्छिरोरोगानिवर्तयेत् ।। सकट्फलावल्गुन बिल्वजं स्थिरम् ॥ सूर्योदय रसो नाम्ना सर्वमूर्द्धगदापहः ॥ दन्ती शताहा कटुकाजगन्धा सवाजिगन्धागज पिप्पलीनाम् । पारद-भस्म, अभ्रक भस्म, तीक्ष्ण लोह-भस्म, मरीचत्रिजातलवङ्गन्धं शुद्ध गन्धक और ताम्र-भस्म १-१ भाग ले कर जातीफलं शैलजजातिपत्री ॥ सबको एकत्र मिला कर ? दिन स्नुही (सेंडथूहर ) के दूधमें खरल करें और सुखाकर सुर ककमा क्रमश्लक्ष्णचूर्ण पलाष्टकं गुग्गुलुनामधेयम् । क्षित रक्खें। पलटूयं लौहरजस्तथैव मात्रा-१ माशा । (व्यवहारिक मात्रा शिलाजतुश्चैव पलं चतुष्कम् ॥ १-२ रत्ती) सर्वैः समश्चैव सिता च योज्या इसे लोहपात्रमें शहदके साथ मर्दन करके विमर्थ कृत्वा वटिताक्षमात्रम् । सेवन करनेसे १ सप्ताहमें सूर्यावर्तादि समस्त शिरो प्रत्येकशो भक्ष्यमथो विधेयं रोग नष्ट हो जाते हैं । मधं तथोष्णं पयसा च क्षीरम् ॥ सेतु रसः निहन्ति बध्नानुदरं सकृच्छं प्र. सं. ५५८५ " महासेतु रसः ( मेहसेतु __पावामयं कामलाराजरोगम् । रसः) ” देखिये। प्लीहोदरं कुष्ठविकारजश्च मूत्रामवातं स्वयथून्यकल्पम् ।। सेवन्ती पाकः अत्यग्निकारि ज्वरनाशनं परं प्र. सं. ७५६५ "शतपत्रिका पाकः” देखिये।। बलं सुपुष्टिं कुरुते नराणाम् । For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy