SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य-रत्नाकरः [ सकारादि - ___ शुद्ध गन्धक, शुद्ध पारद, स्वर्णमाक्षिक और काष्टेनालोड्य तत्सर्व क्षिपेत्कुटजपत्रके । लोहभस्म समान भाग लेकर सबको एकत्र मिलाकर पुनः सञ्चूर्ण्य यत्नेन भावयेत्तदनन्तरम् ॥ त्रिफलेके क्वाथमें खरल करें। बालतिन्दुफलद्रावैः क्षीरैरौदुम्बरैस्तथा । इसे रोतको लोह-पा में गोदुग्धमें भिगोदें अरलुत्वग्रसैश्चापि दुग्विनीस्वरसैस्तथा ॥ और प्रातःकाल सेवन करें। इसके सेवनसे रक्त- पुटपक्कस्य बालस्य दाडिमस्य रसैः शुभैः। पित्तका नाश होता है। कृष्णकाम्बोजिकामूलरसैः कुटजवल्कनैः ॥ (मात्रा-२ रत्ती) तुल्यांशविश्वगान्धारीचूर्ण विपलिकं क्षिपेत् । मुस्तावत्सकदीप्यानिमोचसारं सजीरकम् ।। सुधानिधिरसः (६) वत्सनाभं च काशं प्रत्येकं तत्र निक्षिपेत् । ( लव गभेदी सुधानिधि रसः ) | विचूर्ण्य भावयेद्भूयः शुण्ठीकाथेन सप्तधा ।। प्र. सं. ६०५३ अ " रसक: रविधि (५)" ! इत्थं सिद्धो रसः पिष्टः करण्डे विनिवेशयेत् । देखिये। सुधासार इति ख्यातः सुधारससमो गुणैः ।। (८२४१) सुधापञ्चकरसः दीपनः पाचनो ग्राही हृयो रुचिकरस्तथा। दोषत्रयातिसारं च दुर्जेयं भेषजान्तः ॥ (र. र. स । उ. अ. १९) । | आमं चैवामरक्तं च ज्वरातीसारमेव च । कसेन पिष्टः शिलया सहितः पाचितो रसः। सातिसारां विपूची च प्रतिबध्नाति तत्क्षणात् ।। हताभ्यां तीक्ष्णताम्राभ्यां युतो हन्ति हलीमकम्॥ मान्यमानव्यतिक्रान्तिरिव पुण्यफलोदयम् । कास्य-भस्म, शुद्ध मनसिल, पारद-भस्म ! पिटविश्वाब्दकल्केन विधाय खलु चक्रिकाम् ।। ( या रससिन्दूर ), तीक्ष्णलोह भस्म और ताम्र- निक्षिपेत्स्वेदनीयन्त्रे पक्वार्धघटिकावधि । भस्म समान भाग लेकर सबको एकत्र मिलाकर आकृष्य तज्जलैरेवं सम्प्रमर्याऽऽहरेद्रसम् ॥ खरल करें। मुधासाररसं तत्र क्षिप्त्वा धान्यकसम्मितम् । यह रस हलीमकको नष्ट करता है। पूर्वोदितेषु रोगेषु प्रददीत भिपवरः ।। ( मात्रा-१ रत्तो।) गोतक्रेणाथ दध्ना वा पथ्यं देयं हितं मितम् । बालरम्भाफलं गुर्वीफलं बिल्वफलं तथा ॥ (८२४२) सुधासाररसः आम्रपेशी च मधुकं वृन्ताकं च प्रशस्यते ।। ( र. र. स.। उ. अ. १६ ; र. रा. सु.। । सर्वातिसारं ग्रहणी च हिक्कां उदावर्ता.) मन्दाग्निमानाहमरोचकं च । पृथपलिकगन्धाश्भमत सातकजलीम् । निहन्ति सद्यो विहितामपाके भद्राव्य क्षिपेद्वयोम पलैक गतचन्द्रिकम् ॥ । द्वित्रिप्रयोगेण रसोत्तमोऽयम् ॥ For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy