SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसपकरणम् ] पचमो भाग: घी मिला कर स्निग्ध पात्रमें भर कर सुरक्षित एलार्ष गन्धकं देयं पलाई गुग्गुलु त्वरम् । रक्खें। चूर्णयित्वा विधानेन सर्वमेका कारयेत् ।। इसे २ रत्तीकी मात्रासे खिाना आरम्भ करें। घृतमष्टपलं दत्वा क्षीरं चतुः शरारकम् । और रोगीको शक्तिके अनुसार थोडी थोड़ी मात्रा। चतुर्वित्रपलक्वाये त्रिफलाशेषवारिणा ॥ बढ़ाते रहें। | वस्त्रपूतेन विधिवत्पाचयेचाम्रभाजने । इसके सेवनसे सर्वोपवयुक्त अम्लपित्त, अर्श, दावी लोहमयीं गृह्य पाकं कुर्याद्विपाकवित ॥ भगन्दर, पक्तिगल, शूल, पेटकी आम, वातरक्त, शातलश्च ततः यात्स्निग्य भाण्ड निषापयत्। कुष्ठ, पाण्डु, हलीमक, आमवात, शोथ, कासाध्य, रक्तिकादि क्रमेणेव घृतेन मधुना सह ॥ अग्निमांच, कामला, वातज गुल्म, पिडिकाएं, सम्मघ लाई | सम्मर्थ लोहदण्डेन लोहपात्रे च भक्षयेत् । गरविष, गृधमी, कास, स्वास, अरुचि, यक्ष्मा, क्षीरानुपानं दातव्यं पित्तदुष्टाय रोगिणे ॥ रक्तपित्त और वातज रोगोंका नाश होता है । यह | तथामकोष्टिने दद्यायवक्षारस्य वारिणा। अक्त वृष्य है। | मूर्छार्दिषारक्तपित्तशूलादिसम्भवे ॥ क्षीरं शर्करया मिश्रमनुपानं प्रयोजयेत् । (८१७४) सर्वतोभद्रलौहः (२) चतुर्षा ग्रहणीरोगे वातपित्तकफोद्भवे ॥ (व. से. । रसायना.) ज्ञात्वा कुक्षौ मनाक्छ्लभामगन्धं सलोहितम् । गव्येन नवनीतेन स्वर्णमाक्षिकश्चिकौ । कुक्षौ दक्षिणतः शूलं नाभियण्डलतोपरि ॥ निष्पिष्य लेपयेल्लोहं कान्तपाण्ड्यादि वातपित्तनिदानं हि लक्षयित्वा प्रदीयते । सम्भवम् ॥ | नारिकेलच समधुपानश्च हितमिच्छता ॥ ध्यापयेत्कर्मकारानौ सिक्ता सिक्त्वा | रक्तच्छों विगन्धत्वमीपत्यानन्तु दापयेत् । पुनः पुनः। कटिशूले त्रिकशूले कुक्षिशूले अरोचके ॥ त्रिफला कायतोयेन ततो निर्वापयेत्सुधीः॥ आमवातनिदाने च मुखस्रावे प्रकोचितम् । पश्चात्सम्पिष्यते लोहं दाहयेत्पुटबाझिना। पाचशूले त्रिकाले नाभिमण्डलतोपरि ॥ अम्लेराकृष्य विधिना जलपोतं प्रयत्नतः॥ 'ज्वरे सशूले सामे च वायुमा निवर्तयेत् । श्लक्ष्णचूर्ण ततः कृत्वा बहु अष्टन्तु कारयेत। क्वचिनामेरधः शूले वामपार्वे कचिद्भवेत ॥ पलं चतुष्टयं तस्य मधुकस्यापि तत्समम ॥ शूले वा परिणामे च भ्रमे पृष्ठे कचित्क्वचित् । पथ्या धात्री विभीक्क्या रसश्च त्रिकटोस्तथा। शीतलेन यवक्षारमनुपानश्च वारिणा॥ वचारहिविडङ्गानि कृष्णजीरकजीरके॥ स्वर्णमाक्षिकचूर्ण और पुनर्नवामूलका चूर्ण दन्ती पुनर्नवामली प्रत्येक पलसक्यया। समान भाग ले कर दोनोंको गायके मक्खनमें एलायाः कर्षक दद्यात्कार्षिकं कटुरोहिणी॥ । खरल करें और फिर कान्तलोह या किसी अन्य For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy