________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
चूर्णप्रकरणम् ]
शिशूद्भवं सेन्द्रयवं वरी दार्वी कुचन्दनम् । पसरलोशीरं त्वचं सौराष्ट्रका स्थिरा ॥ मान्यतिविषा बिल्वं मरिचं गन्धपत्रकम् । धात्री गुडूची कटुकं सचित्रकपटोलकम् ॥ कलसी चैव सर्वाणि समभागानि कारयेत् । सर्वद्रव्यस्य चार्द्धन्तु कैरातं सम्प्रकल्पयेत् ॥ एतत् सुदर्शनं नाम ज्वरान् हन्ति न संशयः । पृथग्दोषांश्च विविधान् समस्तान विषमज्वरान् ॥ प्राकृतं वैकृषञ्चापि सौम्यं तीक्ष्णमथापि वा । अन्तर्गतं बहिःस्थञ्च निरामं साममेव च ॥ ज्वरमष्टविधं हन्ति साध्यासाध्यमथापि वा । नानादोषोद्भवश्चैव वारिदोषभवन्तथा ॥ विरुद्ध भेषजभवं ज्वरमा व्यपोहति । प्लीहानं यकृतं गुल्मं हन्त्यवश्यं न संशयः ॥ यथा सुदर्शनं चक्रं दानवानां निषूदनम् । तथा ज्वराणां सर्वेषामिदमेव निगद्यते
||
पञ्चमो भागः
दारूहल्दी, हल्दी, देवदारु, बच, नागरमोथा, हर्र, धमासा, काकड़ासिंगी, कटेली, सोंठ, त्रायमाणा, पित्तपापड़ा, : नीमकी छाल, पीपलामूल, सुगन्धवाला, कचूर, पोखरमूल, पीपल, मूर्वा, कुड़ेकी छाल, मुलैठी, सहंजनेकी छाल, इन्द्रजौ शतावर, दारूहल्दी, पतङ्ग, पद्माक, चीरका काष्ठ, खस, दालचीनी, सोरठी मोटी, शालपर्णी, अजवायन, अतीस, बेलकी छाल, काली मिर्च, तेजपात, आमला, गिलोय, कुटकी, चीतामूल, पटोल और पृश्निपर्णी १ - १ भाग तथा चिरायता सबसे आधा ले कर चूर्ण बनावें ।
यह चूर्ण पृथक् पृथक् तथा समस्त दोषोंसे उत्पन्न ज्वर, विषम ज्वर, प्राकृत् ज्वर, बैकृत् ज्वर,
Acharya Shri Kailassagarsuri Gyanmandir
२०७
मृदु ज्वर, तीव्र ज्वर, अन्तर्गत ज्वर, बहिःस्थ ज्वर, निराम और साम ज्वर, नाना देशोंके जलवायुके विकारसे उत्पन्न ज्वर, विरुद्धभेषज जनित ज्वर, प्लीहा, यकृत् और गुल्मको नष्ट करता है । ( मात्रा - ३ माशे । ) (७८४८) सुदर्शनचूर्णम् (३) ( यो. र. ; वृ. नि. र. । ज्वरा. ) तालीस त्रिफला तृटी त्रिकटुकं स्वक्त्रायमाणाि सूर्वाग्रन्थि निशायुतं शठिवला रुकण्टकारी युगम् । सुस्ता पनि पुष्कर जटाभार्गीयवानी हिमं चव्यं चित्रकपुण्डरीकतगरं सेव्यं विडङ्गं वचा ॥ यासो वत्सककुण्डलीन्द्रयवकं देवद्रुमं वाळकं atri fari पटोलकटुकापद्मादपत्रं विषा । काकोलीमधुकुङ्कुमं च सतवक्षीरीलवङ्गं पृथक् पर्णोशैलजशालिपर्णिसहितं शामन्तकीपुष्पकम् ॥ सर्व समं चूर्ण तदर्धभाग
कैरातकं श्रेष्ठतमं हि चूर्णम् । सुदर्शनं नाम मरुवलासामयोद्भवान्हन्ति पृथक्कृतान्ज्वरान् ॥ संसर्गजान् सकलजान्विषमाभिहन्या
दातूद्भवान्विषकृतानभिघातजांश्च । सामान्समानसकृताना तानतिदाहयुक्ता-.
छीतस्तृतीयक चतुर्थविपर्ययांश्च ॥ ऐकाहिकान्याहिकसन्निपाता
नानाविधान्पाक्षिकमासजातान् । दाहमोह भ्रमदैन्यतन्द्रासश्वासकासारुचिपाण्डुरोगान् ॥
For Private And Personal Use Only