________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
भारत-भैषज्यं-रत्नाकरः
[ सकारादि
(७८१६) सुदर्शनचूर्णम् (१) | पीपलाभूल, मूर्वा, गिलोय, धमासा, कुटकी, पित्त
पापड़ा, नागरमोथा, त्रायमाना, सुगन्धवाला, नीमकी (शा. सं. । खं. २ अ. ६ ; यो. त. । त.
छाल, पोखरमूल, मुटैठी, कुड़ेकी छाल, अजवायन, २० ; यो.चि. म. । चूर्णा. २; वृ. नि. र.।
इन्द्रजौ, भरंगी, सहजनेके बीज, सोरठी मिट्टी, बच, ____ ज्वरा. ; यो. र..। चरा.)
दालचीनी, पनाक, खस, चन्दन, अतीस, खरैटीकी त्रिफलारजनीयुग्मं कण्टकारियुगं सटी।
जड़, शालपर्णी, पृष्टपणी, बायबिडंग, तगर, चीतात्रिकटु ग्रन्थिकं मूर्वा गुडूची धन्वयासकः॥ मूल, देवदारु, चव, पटोलपत्र, जीवक. ऋषभक, कटुका पर्पटी मुस्तं त्रायमाणा च वालकम् । लौंग, वंशलोचन, कमल, काकोली, तेजपात; निम्बः पुष्करमूलं च मधुयष्टी च वत्सकम् ॥ चमेलीके पत्ते और तालीस पत्र १-१ भाग तथा यवानीन्द्रयवो भार्गी शिग्रुवीज सुराष्ट्रजा। चिरायता सबसे आधा ले कर चूर्ण बनावें । वचात्वपझकोशीरचन्दनातिविषाबलाः ॥ यह चूर्ण निस्सन्देह समस्त ज्वरोको नष्ट शालिपर्णी पृष्ठिपर्णी विडङ्गं तगरं तथा । करता है। इसके सेवनसे एकदोषज, द्वन्द्वज, चित्रको देवकाष्ठं च चव्यं पत्रं पटोलजम् ।।
त्रिदोषज, आगन्तुज और विषम ज्वर एवं सन्निजीवकर्षभको चैव लवङ्ग वंशलोचना ।
पात ज्वर, मानस ज्वर, एकाहिक आदि शीत ज्वर पुण्डरीकं च काकोली पत्रकं जातिपत्रकम् ॥ । (मेलेरिया), मोह, तन्द्रा, भ्रम, तृषा, श्वास, कास, बालीसपत्रं च तथा समभागानि चूर्ण येत् । पाण्डु, कामला, हृद्रोग, त्रिकशूल, कटिशूल, पा. सर्वचूर्णस्य चाधाशं कैरातं प्रक्षिपेत्सुधीः ॥ । शूल और जानु शूलादि रोग नष्ट होते हैं। एतत्सुदर्शनं नाम चूर्ण दोषत्रयापहम् ।।
अनुपान-शीतल जल । ज्वरांश्च निखिलान हन्यान्नात्र कार्या विचारणा।।
(मात्रा-३-४ माशे ।) पृथकद्वन्द्वागन्तुजांश्च पातुस्थान् विषमज्वरान् । सन्निपातोद्भवांश्चापि मानसानपि नाशयेत् ॥
जिस प्रकार सुदर्शन चक्र दैत्योंको नष्ट कर
। ज्वरोंका शीतज्वरैकाहिकादीन् मोहं तन्द्रां भ्रमं पाम् । श्वासं कासं पाण्डुतां च हृद्रोगं हन्ति कामलाम ॥ विध्वंस करता है । त्रिकपृष्ठकटीजानुपार्श्वशूलनिवारणम् । (७८४७) सुदर्शनचूर्णम् (२) शीताम्घुना पिबेद्धीमान् सर्वज्वरनिवृत्तये ॥ ( भै. र. । ज्वरा. ; र. र. । ज्वरा.) सदर्शनं यथा चक्रं दानवानां विनाशनम् । कालीयकन्तु रजनी देवदारु वचा धनम् । तज्ज्वराणां सर्वेषामिदं चूर्ण विनाशनम् ॥ अभया धन्वयासश्च शृङ्गी शुद्रा महौषधम् ॥ ____ हर, बहेड़ा, आमला, हल्दी, दारुहल्दी, त्रायन्ती पर्पटें निम्बं ग्रन्थिकं वालकं शटी । कटेली, बड़ी कटेली, कचूर, सेांठ, मिर्च, पीपल, । पौष्करं मागधी मूर्वा कुटजं मधुयष्टिका ॥
प्रकार
For Private And Personal Use Only