SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - १८० भारत-भैषज्य-रत्नाकरः [षकारादि (७७४८) षडङ्गगुग्गुलुः (२) जातीपत्रीफलैलं च केशरं त्वकिरातकम् । (षडाघृतगुग्गुलुः) कुङ्कुम देवकुसुमं विशाला निशिसैन्धवम् ॥ (ग. नि. । नेत्ररोगा. ३; च. द. । नेत्र. ५८: । मन्दारमूलं कृमिजिद्धेमदुग्धा रविपिया। भै. र. । नेत्ररोगा.) गजपिपल्यपामार्गों वानरी नक्तमालकः ॥ विभीतकशिवाधात्री पटोलारिष्टवासकैः।। एतै रारना समा चामा द्विगुणा तैः पुरः समः । सूतं गन्धं हिङ्गलं च टङ्कणं लोहमभ्रकम् ॥ क्वायो गुग्गुलुना पेयः शोथाक्षिपाकशूलहा ।। पिल्लं च सत्रणं शुक्रं रोगादींश्च विनाशयेत् । "| शुल्वं वङ्गं सूतभरम नागं ताप्यमयोरजः । एतैरेव घृतं पक्वं रोगांस्तांस्ताञ्जयेदभृशम् ॥ | मिलितं पुरपादं च सर्वमेकत्र कारयेत् ॥ पचेञ्चतुर्गुणे काथे पुरं पटकटुजे पुरा । बहेड़ा, हर्र, आमला, पटोल, नीमकी छाल, | और बासा समान भाग लेकर काथ बनावें । तुर्याशशेषिते काथे पूते चात्र विनिक्षिपेत् ।। इसमें गूगल मिलाकर पीनेसे आंखोंकी सूजन, चूर्णानि पुरमुख्यानि पाचयेन्मृदुवह्निना। अक्षिपाक, नेत्रशूल, पिल्ल और सबण शुक्रादि नेत्र यावद्धनतरं तावद्गुटिकाः कारयेत्ततः ॥ रोगांका नाश होता है। स्वर्णप्रमाणाः सेव्यास्ता मधुसर्पिःसमन्विताः। | सप्तधातुगतान्बाताग्छिरास्नायवस्थिसन्धिगान् ।। इन्हीं ओषधियोंसे सिद्ध घृत भी उपरोक्त रोगों सामाभिरामान्संसृष्टाञ्छ्रेष्मजान्नन्ति केवलान् । को नष्ट करता है। यक्ष्माणमग्निमान्यं च ज्वरं धातुगतं तथा ॥ (घी १ सेर । काथ-समस्त ओषधियां गुल्फजानूरुकटयूरूदर हृत्कुक्षिकक्षगान् । समान भाग मिलित २ सेर, पानी १६ सेर, शेष अंसमन्याहनुश्रोत्रभूललाराक्षिशङ्खगान् ॥ ४ सेर | कल्क-शुद्ध गूगल १० तोले । ) | प्रमेहं मूत्रकृच्छ्रे च शूलमाध्मानमश्मरीम् । (७७४९) षडशीतिगुग्गुळुः किं पुनमैदकान्वातान्प्रत्यङ्गस्थानयत्यलम् ।। (यो. र. वातव्या.) गुग्गुलुः षडशीति: नाना भोजेन कीर्तितः। सैर्ययासविषादारुच्याघ्रीयुकच विकापम् ।। क्षीयमाणेन शिष्येण प्रार्थितेन पुनः पुनः ।। कृष्णान्दोग्राघनाभीरुवाटयालं मिशिवेल्लरी॥ स एष राजयोगोऽयं न देयो यस्य कस्यचित् । पथ्या शुण्ठी छिनरुहा शठ्यारग्वधगोक्षुरम् । वत्सरेणास्य योगेन पण्डोऽपि प्रमदामियः ॥ विशाखामोदकी तिक्ता ग्रन्थिमार्गी विदारिका॥ वाजीकरणमन्यच्च परं नास्माद्विशेषतः । अलम्बुषा इस्तिकर्णी बस्तगन्धा विषाणिका । गुणोऽस्य सेवनान्नित्यं यः स्यात्सस्थाब्रवीमिकिम् शिवाक्षं मुशलीकौन्तोकाकोलीदीप्ययुग्मकम् ॥ एष नो परिहार्यस्तु पानभोजनमैथुनैः । त्रिवृदन्ती शिखी शृङ्गी कोकिलाक्षो दुरालभा। कटसरैया, जवासा, अतीस, देवदारु, छोटी पञ्चमूलं महद्वीरतरुः कुष्ठं च जोरकम् ॥ बड़ी केटली, चव, बासा, पीपल, नागरमोथा, बच, For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy