________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
१८० भारत-भैषज्य-रत्नाकरः
[षकारादि (७७४८) षडङ्गगुग्गुलुः (२) जातीपत्रीफलैलं च केशरं त्वकिरातकम् ।
(षडाघृतगुग्गुलुः) कुङ्कुम देवकुसुमं विशाला निशिसैन्धवम् ॥ (ग. नि. । नेत्ररोगा. ३; च. द. । नेत्र. ५८: । मन्दारमूलं कृमिजिद्धेमदुग्धा रविपिया। भै. र. । नेत्ररोगा.)
गजपिपल्यपामार्गों वानरी नक्तमालकः ॥ विभीतकशिवाधात्री पटोलारिष्टवासकैः।।
एतै रारना समा चामा द्विगुणा तैः पुरः समः ।
सूतं गन्धं हिङ्गलं च टङ्कणं लोहमभ्रकम् ॥ क्वायो गुग्गुलुना पेयः शोथाक्षिपाकशूलहा ।। पिल्लं च सत्रणं शुक्रं रोगादींश्च विनाशयेत् ।
"| शुल्वं वङ्गं सूतभरम नागं ताप्यमयोरजः । एतैरेव घृतं पक्वं रोगांस्तांस्ताञ्जयेदभृशम् ॥
| मिलितं पुरपादं च सर्वमेकत्र कारयेत् ॥
पचेञ्चतुर्गुणे काथे पुरं पटकटुजे पुरा । बहेड़ा, हर्र, आमला, पटोल, नीमकी छाल, | और बासा समान भाग लेकर काथ बनावें ।
तुर्याशशेषिते काथे पूते चात्र विनिक्षिपेत् ।। इसमें गूगल मिलाकर पीनेसे आंखोंकी सूजन,
चूर्णानि पुरमुख्यानि पाचयेन्मृदुवह्निना। अक्षिपाक, नेत्रशूल, पिल्ल और सबण शुक्रादि नेत्र
यावद्धनतरं तावद्गुटिकाः कारयेत्ततः ॥ रोगांका नाश होता है।
स्वर्णप्रमाणाः सेव्यास्ता मधुसर्पिःसमन्विताः।
| सप्तधातुगतान्बाताग्छिरास्नायवस्थिसन्धिगान् ।। इन्हीं ओषधियोंसे सिद्ध घृत भी उपरोक्त रोगों
सामाभिरामान्संसृष्टाञ्छ्रेष्मजान्नन्ति केवलान् । को नष्ट करता है।
यक्ष्माणमग्निमान्यं च ज्वरं धातुगतं तथा ॥ (घी १ सेर । काथ-समस्त ओषधियां
गुल्फजानूरुकटयूरूदर हृत्कुक्षिकक्षगान् । समान भाग मिलित २ सेर, पानी १६ सेर, शेष
अंसमन्याहनुश्रोत्रभूललाराक्षिशङ्खगान् ॥ ४ सेर | कल्क-शुद्ध गूगल १० तोले । )
| प्रमेहं मूत्रकृच्छ्रे च शूलमाध्मानमश्मरीम् । (७७४९) षडशीतिगुग्गुळुः किं पुनमैदकान्वातान्प्रत्यङ्गस्थानयत्यलम् ।।
(यो. र. वातव्या.) गुग्गुलुः षडशीति: नाना भोजेन कीर्तितः। सैर्ययासविषादारुच्याघ्रीयुकच विकापम् ।। क्षीयमाणेन शिष्येण प्रार्थितेन पुनः पुनः ।। कृष्णान्दोग्राघनाभीरुवाटयालं मिशिवेल्लरी॥ स एष राजयोगोऽयं न देयो यस्य कस्यचित् । पथ्या शुण्ठी छिनरुहा शठ्यारग्वधगोक्षुरम् । वत्सरेणास्य योगेन पण्डोऽपि प्रमदामियः ॥ विशाखामोदकी तिक्ता ग्रन्थिमार्गी विदारिका॥ वाजीकरणमन्यच्च परं नास्माद्विशेषतः । अलम्बुषा इस्तिकर्णी बस्तगन्धा विषाणिका । गुणोऽस्य सेवनान्नित्यं यः स्यात्सस्थाब्रवीमिकिम् शिवाक्षं मुशलीकौन्तोकाकोलीदीप्ययुग्मकम् ॥ एष नो परिहार्यस्तु पानभोजनमैथुनैः । त्रिवृदन्ती शिखी शृङ्गी कोकिलाक्षो दुरालभा। कटसरैया, जवासा, अतीस, देवदारु, छोटी पञ्चमूलं महद्वीरतरुः कुष्ठं च जोरकम् ॥ बड़ी केटली, चव, बासा, पीपल, नागरमोथा, बच,
For Private And Personal Use Only