________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम् ]
पञ्चमो भागः
-
-
-
आलोडनानि तासा
पापालभम्या चेयं __ मनुपाने वा प्रशस्यन्ते ॥
शमयेद्गुडिका शिवा नाम्ना ॥ जीर्ण लध्यन्नपयो जाङ्ग
बल्या वृष्या धन्या लिनियूहयुषभोजी स्यात् ।
कान्तियशः मजाकरी चेयम् । सप्ताहं यावदतः परं
दद्यान्नृपवल्लभतां जयं __ भवेत्सोपि सामान्य ॥
विवादे मुखस्था च ॥ भुक्त्वापि भक्षितेयं
श्रीमान्प्रकृष्टमेधः ___ यदृच्छया नावहेद्भयं किश्चित् ।
स्मृतिबुद्धिबलान्वितोऽतुलशरीरः । निरुपद्रया प्रयुक्ता
पुष्टयौजोवणेन्द्रिय सुकुमारैः कामिभिश्चैक ॥ - तेजोवलसम्पदादिसदुपेतः ॥ सम्वत्सरप्रयुक्ता
वलिपलितरोगरहितो हन्त्येप। वातशोणितं प्रबलम् ।
जीवेच्छरदां शतद्वयं पुरुषः। बहुवापिकमपि गाई
सम्वत्सरप्रयोगाद् यक्ष्माणं चावयवातं च ॥
द्वाभ्यां शतानि चत्वारि ॥ ज्वरयोनिशुक्रदोषप्लीहार्श:पाण्डुग्रहणीरोगान् । सर्वाश्यजित्कथित धनवमिगुल्मपीनस
___ मुनिगणभक्ष्यं रसायनरहस्यम् । हिकाकासारुचिश्वासान् ॥
समुद्धभूवामृतमन्थनोत्थः जठरं श्वित्रं कुप्ठं पाण्डय क्लव्यं मदं क्षयं शोषम् । ___ स्वेदः शिलाभ्योऽमृतवगिरेः माक् ॥ उन्मादापस्मारौ वदनाक्षिशिरोगदान्सर्वान् ॥
यो मन्दरस्यात्मभुवा हिताय आनाहमतीसारं
न्यस्तश्च शैलेषु शिलाजरूपी । सामग्दरं कामलाप्रमेहांश्च ।
शिवागुडिकेति रसायनयकृदर्बुदानि विधि
मुक्तं गिरीशेन गणपतये ॥ भगन्दरं रक्तपित्तं च ।।
शिववदनविनिर्गता यस्माअतिकायमतिस्थौल्यं
नाम्ना तस्माच्छिवागुडि केति ॥ स्वेदमथ श्लीपदं च विनिहन्ति । प्रीष्म कालमें कृष्ण लोह जनित उत्तम शिलादंष्ट्राविषं समौलं
जीतको त्रिफलाके काथकी १ भावना दें और सूख गराणि च पहुपकाराणि ॥ जाने पर पुनः त्रिफला काथकी भावना दें । इसी मन्त्रीपधियोगादीन
प्रकार धूप में सुखा सुखा कर त्रिफला क्वाथकी ३ विपयुतान्भौतिकान्भावान् । । भावना दें और फिर इसी प्रकार दशमूलके काथ,
For Private And Personal Use Only