SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसप्रकरणम् ] पञ्चमो भागः - - - आलोडनानि तासा पापालभम्या चेयं __ मनुपाने वा प्रशस्यन्ते ॥ शमयेद्गुडिका शिवा नाम्ना ॥ जीर्ण लध्यन्नपयो जाङ्ग बल्या वृष्या धन्या लिनियूहयुषभोजी स्यात् । कान्तियशः मजाकरी चेयम् । सप्ताहं यावदतः परं दद्यान्नृपवल्लभतां जयं __ भवेत्सोपि सामान्य ॥ विवादे मुखस्था च ॥ भुक्त्वापि भक्षितेयं श्रीमान्प्रकृष्टमेधः ___ यदृच्छया नावहेद्भयं किश्चित् । स्मृतिबुद्धिबलान्वितोऽतुलशरीरः । निरुपद्रया प्रयुक्ता पुष्टयौजोवणेन्द्रिय सुकुमारैः कामिभिश्चैक ॥ - तेजोवलसम्पदादिसदुपेतः ॥ सम्वत्सरप्रयुक्ता वलिपलितरोगरहितो हन्त्येप। वातशोणितं प्रबलम् । जीवेच्छरदां शतद्वयं पुरुषः। बहुवापिकमपि गाई सम्वत्सरप्रयोगाद् यक्ष्माणं चावयवातं च ॥ द्वाभ्यां शतानि चत्वारि ॥ ज्वरयोनिशुक्रदोषप्लीहार्श:पाण्डुग्रहणीरोगान् । सर्वाश्यजित्कथित धनवमिगुल्मपीनस ___ मुनिगणभक्ष्यं रसायनरहस्यम् । हिकाकासारुचिश्वासान् ॥ समुद्धभूवामृतमन्थनोत्थः जठरं श्वित्रं कुप्ठं पाण्डय क्लव्यं मदं क्षयं शोषम् । ___ स्वेदः शिलाभ्योऽमृतवगिरेः माक् ॥ उन्मादापस्मारौ वदनाक्षिशिरोगदान्सर्वान् ॥ यो मन्दरस्यात्मभुवा हिताय आनाहमतीसारं न्यस्तश्च शैलेषु शिलाजरूपी । सामग्दरं कामलाप्रमेहांश्च । शिवागुडिकेति रसायनयकृदर्बुदानि विधि मुक्तं गिरीशेन गणपतये ॥ भगन्दरं रक्तपित्तं च ।। शिववदनविनिर्गता यस्माअतिकायमतिस्थौल्यं नाम्ना तस्माच्छिवागुडि केति ॥ स्वेदमथ श्लीपदं च विनिहन्ति । प्रीष्म कालमें कृष्ण लोह जनित उत्तम शिलादंष्ट्राविषं समौलं जीतको त्रिफलाके काथकी १ भावना दें और सूख गराणि च पहुपकाराणि ॥ जाने पर पुनः त्रिफला काथकी भावना दें । इसी मन्त्रीपधियोगादीन प्रकार धूप में सुखा सुखा कर त्रिफला क्वाथकी ३ विपयुतान्भौतिकान्भावान् । । भावना दें और फिर इसी प्रकार दशमूलके काथ, For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy