SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य रत्नाकरः [शकारादि (७६२०) शिवरसः काकोल्यो द्वे मेदे ( र. रा. सु. । अर्थी. ) विदारियुग्मं शतावरी द्राक्षा । सूतवैक्रान्तशुल्बा_ कान्तभस्मसगन्धकम् । ऋद्धियुगर्षभवीरातुल्यांश मर्दयेच्चादौ दाडिमोत्यै रसैस्तथा ॥ मुण्डितिकाजीरकें शुमत्यौ च ॥ रास्नापुष्करचित्रकभक्षयेन्माषमेकन्तु हन्त्यासि शिवो रसः । दन्तीभकणाकलिङ्गचव्याब्दाः । पारद भस्म, वैक्रान्त भस्म, ताम्र भस्म, कटुकाशृङ्गीपाठा अभ्रक भस्म, कान्तलोह भस्म और शुद्र गन्धक एतानि पलांशिकानि कार्याणि ॥ समान भाग लेकर सबको एकत्र खरल करें और ! अन्द्रोणे साधितानां फिर अनारके रसमें घोटकर सुरक्षित रक्खें । रसेन पादांशिकेन भाव्यानि । मात्रा-१ माषा । गिरिजस्यैवं भाक्ति( व्यहारिक मात्रा--१-२ रती) शुद्धस्य पलानि दश पट च ॥ इसके सेवनसे अर्शका नाश होता है। द्विपलं च विश्वधात्री (७६२१) शिवागुटिका मागधिकायाश्च मरिचानाम् । (व. से. । वातरक्ता. ; च. द. । रसा. ६५; चूर्ण पलं विदार्याग. नि. गु. ४ ; यो. र. । राजय. ; __ स्तालीसपलानि चत्वारि ॥ ___ वृ. यो. त. । त. ७६ ) षोडश सितोपलानि काले तु रवितापाढये चत्वारि घृतस्य माक्षिकस्याष्टौ । जायस शिलाजतु प्रवरम् । तिलतैलस्य द्विपलं त्रिफलारससंयुक्त __ चूर्णाधपलानि पश्चानाम् ।। व्यहश्च शुष्कं पुनः शुष्कम् ॥ वक्षीरीपत्रत्वक दशमूलस्य गुडूच्या नागैलानां च मिश्रयित्वा तु । रसे बलायास्तथा पटोलस्य । गिरिजस्य पोडशपलैमधुकरसैर्गोमूत्रे गुडिकाः कार्यास्ततोऽक्षसमाः॥ व्यहं व्यहं भावयेत्क्रमशः ॥ ताः शुष्का नवकुम्भे एकाहं क्षीरेण तु जातीपुष्पाधिवासिते स्थाप्याः । तच पुनर्भावयेच्छुष्कम् । तासामेका काले भक्ष्या पेयापि वा सततम् ।। सप्ताहं भाव्यं स्यात् क्षीररसदाडिमरसाः क्वाथेनैषां यथालाभम् ।। सुरासवं मधु च शिशिरतोयानि । For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy