________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भेषज्य-पलाकरः
[प्रकारादि
(७५३२) शाद्रावकः (१) शंखचूर्ण मिलाकर सबको आतशी शीशीमें भरकर ( भै. र. । उदररो.. यो. त.। त. २४: वृ. यो. वारुणियन्त्रद्वारा अर्फ खींच लें । त.। त. ७१, र. का. धे.। उदररो.; . इसमें कौड़ी और शंख डालनेसे वे गल धन्व. । उदररो.)
जाते हैं। अर्कः स्नुही तथा चिश्चा तिलारग्वधचित्रकम् । यह उदर रोगोंको नष्ट करता है। अपामार्गभस्म समं वस्त्रपूतं जलं हरेत् ॥
( मात्रा-८-१० बूद ) मृब मिना पचेत्तत्तु यावल्लवणताङ्गतम् ।
(इसे ४ गुने पानीमें मिलाकर इस प्रकार पीना लवणेन समौ ग्राह्यौ द्वौ क्षारौ टाणं तथा ॥
चाहिये कि दांतोंको न लगे; नहीं तो दांत खराब समुद्रफेनं गोदन्तं काशीशं सोरकं तथा।।
हो जायंगे।) द्विगुणं पश्चलवणं मातुलुङ्गरसेन च ॥ काचकूप्यान्तु सप्लाई वासयेदम्लयोगतः ।
(७५३३) शहद्रावः (२) (अमृतार्णयो रसः) शङ्खचूर्णपलं दत्त्वा वारुणीयन्त्रमुद्धरेत् ।।
(वृ. यो. त. । त. ७१) सर्वधातन हरेच्छीघ्रं वराटीशनकादिकान। चिश्वायत्यस्मुहीमुष्कापामार्गास्य भस्मतः ॥ रोगाणासुदरादीनां सघो नाशकरः परः॥ पृथक्समद्धरेयुक्त्या लवणानि भिषग्वरः।
टङ्कणं च यवक्षारं स्वर्जिकां लवणानि च । आक, स्नुही (सेंड-थूहर ), इमली, तिल,
रामठं तालकं चैव लोणारं नवसागरम् । अमलतासकी छाल, चीता और अपामार्ग इनकी
सोमक्षारं च गोदन्तां ताप्यं गन्धक रजः ॥ राख समान भाग लेकर सबको एकत्र मिलाकर
विडं समुद्रफेनं च सौराष्ट्री सोरकं विषम । २१ गुने पानीमें मिला लें और क्षार बनानेकी
शङ्खचूर्ण शङ्खनाभिचूर्ण पाषाण रजः ॥ विधिके अनुसार स्वच्छ पानी नितार लें। (भा. भै.
मनःशिलां च कासीसं सममेतत्तु कारयेत् । र. प्रथम भागका परिशिष्ट देखिये ।) तदनन्तर उसे
अम्लवेतसजद्रावैरातपे भावयेदिनम् ।। मन्दाग्नि पर पकाकर क्षार बनावें ।
सप्तधा तदभावे तु जम्बीराम्लेन तत्रिधा। यह क्षार एक भाग, तथा सज्जीखार, जवा- अतिशुष्कमिदं काचकूपिकाजठरे क्षिपेत् ॥ खार, सुहागा, समुद्रफेन, गायका दांत, कसीस | कूपीद्वयं नियोज्यान्यद्वारुणीयन्त्रमाचरेत् । और सोरा १-१ भाग एवं पांचों नमक २ भाग तत्तेजस्तु ततो ग्राह्यं भिपजा गुरुमार्गतः ।। लेकर सबको बिजौ रेके रसमें खरल करके कांचकी काचपात्रे क्षिपेदेतदिष्टमन्त्राभिमन्त्रितम् । शीशी में भरदें और उसमें विजौ रेका रस डालकर गुमेकं पणेखण्डेन गुनाद्वयमथापि वा ॥ रखदें। फिर सात दिन पश्चात् उसमें १ भाग । मक्षयेदय वा देहबलाग्न्युचितमात्रया ॥
For Private And Personal Use Only