________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषरोग]
चतुर्थों भागः ७०८२ विषवज्रपातोरसः भयंकरसे भयंकर विष ५६९६ महा गन्ध हस्ती- विषनाशक विचित्रयोग
नामागदः मिश्र-प्रकरणम्
५७१६ मृत्सञ्जीवनोऽगदः , , " " ५६८४ मञ्जिष्ठाद्योऽगदः विष ५६९५ महाऽगदः सर्पादिका भयंकर विष
६४४६ लजालुमूलयोगः सर्प विषका प्रभाव (अत्यन्त प्रभावशाली)
नहीं होने देत'
(५०) विसर्प.
कषाय-प्रकरणम्
ष्ठको अत्यन्त शीघ्र नष्ट ४९८८ मदनकफलादि विसर्पनाशक (वामक)
करता है। योगः
६८१५ विसर्प हर तैलम् विसर्पादि ५०६५ मुस्तादि क्वाथः हर प्रकारका विसर्प ६१९४ लघुपंच मूलादि- पित्त विसर्प
लेप-प्रकरणम् काथः
५३७१ मसूरादि लेपः विसर्प चूर्ण-प्रकरणम्
५३८७ मांस्यादि ,, अग्नि विसर्प ५९११ रामठादि योगः विसर्प
५३८९ , , विसर्प
५४२४ मृणालादि , पित्तज विसर्प अवलेह-प्रकरणम्
५९९८ रास्नादि , वातज ,, ५१८७ मञ्जिष्ठा भयायोगः विसर्प, रक्तविकार, खाज - तेल-प्रकरणम्
रस-प्रकरणम् ६८१४ विसर्प नाशन विसर्प और श्वेत कु- ७०८८ विसर्पजिरसः विसर्प
(५१) वृद्धयधिकारः कपाय-प्रकरणम्
चूर्ण-प्रकरणम् ५८६८ रास्नादि काथः अन्त्रवृद्धि
५१४० मुण्ड्यादि चूर्णम् अन्त्र वृद्धि ५८६९ ,, , वृद्धि रोग
६६२९ विशालादि योगः १ सप्ताहमें अन्त्र वृ. ६४९५ वरुणादि , वातज अन्त्र वृद्धि
द्धिको नष्ट कर देती है।
૧૧૨
For Private And Personal Use Only