________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बालरोग]
चतुर्थो भागः
६८७७ विडङ्गाद्यञ्जनम् कुकूणक, पोथकी ६८८२ व्योषाद्यञ्जनम नेत्रकण्डू
मिश्र-प्रकरणम् ५७१५ मृत्पिण्डप्रयोगः नागि शोथ ५७२० मोचरसादियवागू अतिसार ६१७७ रसाञ्जनादियोगः गुद पोक ७१५० वचाद्यत्सादनम् स्कन्दापस्मार ७१६८ वृद्धदारुकारच्यो. कुकूणक
तनम्
रस-प्रकरणम् ५६६३ मृद्विरेचन रसः मृत्तिका विरेचन
(३५) भगन्दराधिकारः
तैल-प्रकरणम्
लेप-प्रकरणम् ५८०४ यष्टयादि तैलम् भगन्दर, कुष्ठ, प्रमेह ! ६८४२ वटपत्रादि लेपः अपक्वभगन्दर पिडिका
रस-प्रकरणम् ६८१३ विष्यन्दन ,, भगन्दरशोधक, रोपण, ६१५७ रूपराजरसः भगन्दरको शीघ्र नष्ट सवर्णकारक
करता है। ७००९ वारिताण्डवरसः भगन्दर
७०२६ विजया गुटिका भगन्दर, शोथ, कासादि -O -40(३६) भग्नरोगाधिकारः
कषाय-प्रकरणम्
गुग्गुलु-प्रकरणम् ५८६१ रसोनादि कल्कः छिन्न भिन्न स्थान च्युत ६२५५ लाक्षा गुग्गुलुः अस्थिभङ्ग, सन्धिच्युत अस्थि
अस्थिकी पीड़ा ६६८७ वज्रवल्यादि भग्न रोग, ग्रन्थि
गुग्गुलुः
For Private And Personal Use Only