________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घृतप्रकरणम्
चतुर्थों भागः
८१
सुरदारुकषायश्च भृङ्गराजरसं तथा । नष्ट करता और बल, वर्ण की वृद्धि करता है प्रस्थं प्रस्थश्च गृह्णीयाद्विपस्थं सर्पिषः पचेत् ॥ तथा नेत्र पौष्टिक है । पाने च भोजने दद्यात्सर्वमूर्धामयापहम् । (५२४४) महापद्मकघृतम् विशेषादक्षिरोगनं तिमिरं च त्रिदोषजम् ॥
सिरागन तिामर च त्रिदोषजम् ॥ (र. र; च. द. । विस्फोट.) पटलं रक्तराजिञ्च व्रणशुकहरं तथा ।
प्र. सं. ४०६९ पद्मकाध घृतम् में कल्क काचार्मनाक्तयमान्ध्यञ्च कण्डू पिल्लामयान्हरेत् ॥ द्रव्यों में लिहसौड़ा, सिरसकी छाल और कैथका वर्मशोथ हरं चैव दृष्टिरोगकुलापहम् ।
फल मिला लेने से उसका नाम महापद्मक घृत हो आसन्नतिमिराणाश्च यश्च दुरान्न पश्यति ॥
जाता है। अदृष्टिं मन्ददृष्टिश्च सर्वनेत्रामयापहम् ।
महापैशाचिकं घृतम् बलवर्णकरं धन्यं दृष्टिपुष्टिविवर्द्धनम् ॥ महापटोलाद्यमिदं ख्यातं वैदेह निर्मितम् ॥
(व. से.; भै. र.; वृ. मा.; धन्व.; च. द.;
| यो. र.; वृ. नि. र.; र. र. । उन्माद.; च. सं. । चि. ___ कल्क-पटोल, सोंठ, मिर्च, पीपल, दारुहल्दी,
अ. १४ उन्माद.; यो. चि. म.। अ, ५; ग. नीमकी छाल, बासा, हर्र, बहेड़ा, आमला, धमासा,
| नि. । परिशिष्ट घृता.; वृ. यो. त. । त. ८८ ) पित्तपापड़ा, त्रायमाणा, नागरमोथा, सफेद चन्दन,
प्र.सं. ४१०५ देखिये। चिरायता, मुलैठी, पीपल, इन्द्रजौ, पीली खस
महाभूतरावघृतम् ( लामज्जक ), कमलनाल और कमलगट्टा प्रत्येक १।-१। तोला लेकर सबको पीस लें। .प्र. सं. ४८७९ देखिये । ४ सेर धीमें २-२ सेर आमलेका रस,
(५२४५) महामारघृतम् शतावरका रस, देवदारुका काथ और भंगरेका रस |
__ (र. र. । कुष्ठा.) तथा उपरोक्त कल्क मिलाकर मन्दाग्नि पर पकावें। महापध महामदा निम्धपत्र च सपाः । जब जलांश शुष्क हो जाय तो घृत को छान लें ।
मनःशिला च सिन्दूरं पद्मचारिण्यवल्गुजम् ॥
हरिद्रे हरितालं च त्रिफला पीतगन्धकम् । इसे भोजनमें खिलाने और पिलानेसे समस्त एतानि समभागानि कार्द्धश्च प्रयोजयेत् ॥ शिरो रोग और विशेषतः नेत्र रोग नष्ट होते हैं। सर्पिपश्च पलान्यष्टौ देवदारुरसं शुभम् ।
यह घृत त्रिदोषज तिमिर, पटल, लाल द्विगुणं त्रिगुणं क्षीरं गोमूत्रं च चतुर्गुणम् ॥ रेखायें, व्रण, फूला, काच, अर्म, रतौंधा, पिल्ल, ताम्रभाण्डे तु संस्थाप्य शनैर्मृद्वग्निना पचेत् । पलकोंकी सूजन, दूरदृष्टि ( Long Sight ) चतुर्भागावशेषन्तु सकल्कमवतारयेत् ॥ आसन्न दृष्टि ( Short Sight ), दृष्टिकी अग्नौ क्षिप्तन्तु निःशब्दं जलयुक्तं विचक्षणः । मन्दता तथा अन्धता इत्यादि समस्त दृष्टि रोगांको अभ्यङ्गपानयोगाच तदा सर्वगदाञ्जयेत् ॥
૧૧
For Private And Personal Use Only