SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - भैषज्य -‍ ७४.६ [ वकारादि गलग्रह, प्रमेह, रक्तपित्त, गुल्म और संग्रहणीका । उसमें अन्य ओषधियोंका चूर्ण मिला कर २ पहर नाश होता है । पोस्तके डोढेके क्वाथमें खरल करके २-२ रत्तीकी गोलियां बना लें I (६९९५) वातराजवटी (२) (र. रा. सु. । वातव्या . ) पारदं गन्धकं शुद्धं चातुर्जातं कटुत्रयम् । जीरकं युगलं चन्द्रं पत्रं तालीसकेशरम् ॥ जातिफलं लवङ्गं च दीप्यकं वह्निवालुकम् | अमृता चन्दनं द्राक्षा मांसी चव्यं वरी वचा ॥ जातिकोशं विडं धान्यं त्रिफला तगरं वृषम् । प्रत्येकं तोलकं ग्राह्यं द्विपलं च हतायसम् ॥ शुद्धं नवाहिफेनन्तु पलमात्रं प्रकीर्तितम् । सर्व सञ्चूर्ण्य विधिवत् मर्दयेत्खाखसद्रवैः ॥ यामयं ततः कार्य्या वटिका वल्लसम्मिता । timiser लं वीक्ष्य यथारोगानुपानकम् ॥ वातव्याधिमुरुस्तम्भं ज्वरं दाहमनिद्रताम् । प्रमेहं रक्तपित्तं च उरःक्षतमरोचकम् ॥ हन्ति सर्वानशेषेण तमः सूर्योदये यथा । अस्य प्रभावाद् मनुजो रमते रमणीशतम् ॥ भारत शुद्ध पारद, शुद्ध गन्धक, दालचीनी, इलायची, तेजपात, नागकेसर, सेठ, मिर्च, पीपल, सफेद और काला जीरा, कपूर, तेजपात, तालीस - पत्र, नागकेसर, जायफल, लौंग, अजवायम, चीता, एलवालुक, गिलोय, सफेद चन्दन, दाक्षा ( मुनक्का), जटामांसी, चव्य, शतावर, बच, जावित्री, बिड लवण, धनियां, हर्र, बहेड़ा, आमला, तगर और बासामूलकी छाल ७॥ - ७॥ माशे, लोह भस्म १० तोले और शुद्ध नवीन अफीम ५ तोले ले कर प्रथम पारे गन्धककी कज्जली बनावें और फिर - रत्नाकरः Acharya Shri Kailassagarsuri Gyanmandir इन्हें रोगी बालका विचार करके उचित मात्रा में उचित अनुपानके साथ सेवन करने से वातव्याधि, उरुस्तम्भ, ज्वर, दाह, अनिद्रा, प्रमेह, रक्तपित्त, उरःक्षत और अरुचिका नाश होता है । ( नोट -- अफीमको पोस्तके डोढेके पानी में घोल कर मिलाना चाहिये | ) (६९९६) वातविध्वंसनरसः (१) ( वृ. नि. र. । वातव्या . ) रसं गन्धं विषं चैव ताम्रं लौहं समाक्षिकम् । एतत्सर्वं समं योज्यं विषं च द्विगुणं भवेत् ॥ जैपालं तालकं चैव रसेन सह योजयेत् । त्र्यूषणं च समं योज्यं सर्वमेकत्र कारयेत् ॥ निर्गुण्डीसूरणद्रावैर्भानोश्च पयसस्तथा । तर्कारी भृङ्गराजश्च तथोन्मत्तरसस्य च ।। भावना खलु दातव्या सप्त सप्त क्रमादितः । द्विगु भक्षयेत्प्रातर्मरिचैश्च समन्वितम् ॥ जानुजङ्घाकटिस्थूणपादगुल्फौष्ठशीर्षकम् । मन्यास्तम्भं हनुस्तम्भं त्रिकस्तम्भं च शुष्ककम् ॥ जिह्वास्तम्भं बाहुभवं त्रिकस्तम्भं च पादजम् । अधोभागे च ये वाताः सर्वाङ्गे विचरन्ति ये । सर्वान्त्रातान जयेदाशु दैन्यं नारायणो यथा ॥ शुद्ध पारद, शुद्ध गन्धक, ताम्र भस्म, लोह भस्म और स्वर्णमाक्षिक १-१ भाग, शुद्ध बछनाग २ भाग तथा शुद्ध जमालगोटा और शुद्ध हरताल १ – १ भाग एवं त्रिकुटेका चूर्ण सबके For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy