________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम्]
चतुर्थों भागः
७३३
-२र
इसके सेवनसे पुत्रप्राप्ति भी हो जाती है। । काथ और ईखके रसकी ७-७ भावना दे कर
इसे मिश्री और सफेद चन्दनके चूर्णके साथ सुरक्षित रक्खें । सेवन करनेसे अम्लपित्तादि रोग नष्ट होते हैं।
इसके अतिरिक्त यह श्वेत पाण्डु, मूत्राघात इसे शहदके साथ सेवन करनेसे सोमरोग, और अश्मरीको नष्ट तथा कान्तिकी वृद्धि | मूत्रातिसार, प्रमेह, मूत्राघात, तृष्णा, दाह, तालुकरता है।
शोष, अजीर्ण, ज्वर, श्वास, क्षय और कृशता आदि __ यह रस योगवाही है।
रोग नष्ट होते तथा बल, वीर्यकी वृद्धि होती है ।
यह अन्त्यन्त रसायन है। (६९६८) वसन्तकुसुमाकरो रसः
(६९६९) वसन्ततिलकरसः (१) (भै. र. । बहुमूत्रा.)
| ( भै. र. । कासा. ; र. र.। मिश्रा. ; र. रा. सु.। वक्रान्तस्य च भागैकं द्विभागं हेमभस्मनः।
रसायना. ; धन्व. । वाजीकर; रसे. सा. सं. । अभ्रकस्य च भागौ द्वौ मुक्ताविद्रुमयोस्तथा ॥
रसायना.) वङ्गभस्म त्रिभागं स्याद् रसस्य भस्मनस्तथा ।
हेम्नो भस्मकतोलकं घनयुगं लौहात्त्रयः पारदाचत्वारोऽस्य च भागाश्च सर्वमेकत्र मदितम् ॥ - चत्वारो नियतन्तु वङ्गयुगलं चकीकृतं मर्दयेत् । जम्बीराद्भिश्च गोदुग्धैरुशीरोद्भववारिभिः। ।
मुक्ताविद्रुमयो रसेन समता गोक्षुरवासेक्षुणा वृषद्रवैरिक्षुनीरैः सप्तधा भावयेत्पृथक् ॥ सर्वं वन्यकरीषकेण सुदृढं तप्तं पचेत्सप्तधा ॥... भावितो रसराजः स्याद् वसन्तकुसुमाकरः। कस्तूरीघनसारमर्दितरसः पश्चात् सुसिद्धो भवेत् वल्लोऽस्य मधुना लीढः सोमरोगं क्षयं नयेत् ॥ कासश्वाससपित्तवातकफजित् पाण्डु क्षयादीन् मूत्रातिसारं मेहांश्च मूत्राघाताश्मरीरुजम् । ।
हरेत। तृष्णादाहं तालुशोषं नाशयेन्नात्र संशयः ॥ शूलादिग्रहणींविषादिहरणो मेहाश्मरी विंशति बल्यः पुष्टिकरो वृष्यः सर्वरोगनिवर्हणः।। हृद्रोगापहरो ज्वरादिशमनो वृष्यो वयोवर्द्धनः ॥ हन्त्यजीर्ण ज्वरं श्वासं क्षयरोगं कृशाङ्गताम् ॥ श्रेष्ठः पुष्टिकरो वसन्ततिलको मृत्युञ्जयेनोदितः। नातः परतरं किश्चिद्रसायनमिहेष्यते ॥ __ स्वर्ण भस्म १ भाग, अभ्रक भस्म २ भाग,
वैक्रान्त भस्म १ भाग, स्वर्ण भस्म २ भाग, लोह भस्म ३ भाग, शुद्ध पारद ४ भाग, शुद्ध अभ्रक भस्म २ भाग, मोती भस्म २ भाग, विद्रुम | गन्धक ४ भाग, वंग भस्म २ भाग, मोती भस्म (मूंगा) भस्म २ भाग, वङ्ग भस्म ३ भाग और ४ भाग और प्रवाल (मूंगा) भस्म ४ भाग ले कर पारद भस्म ४ भाग ले कर सबको एकत्र खरल | सबको एकत्र खरल करें और फिर गोख रुके काथ, करके जम्बीरीके रस, गोदुग्ध, खसके काथ, बासेके | बासेके रस तथा ईखके रसकी १-१ भावना देकर
For Private And Personal Use Only