________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम् ]
चतुर्थों भागः
७२३
शुद्धमूतस्य गवाणान् स्थाल्यान्तर्विन्यसेद्दश ।। अशःसु सकलेष्वेव गुदरोगे विशेषतः । विंशतिनिम्बुकानां च खण्डानि शतशः क्षिपेत्॥ मन्दाग्नौ चान्यरोगेषु देयोऽयं वडवानलः ।। ततश्च ताम्रपत्राणि लवणं कामिकेन च । तैलक्षाराम्लवयं च भोज्यं मधुरभोजनम् ।
आरनालभृता स्थाली ह्यारोप्य चुल्लिकोपरि ॥ क्रमाद्रोगा विलीयन्ते सेविते वडवानले ॥ हठाद्वह्निः प्रदीयेत त्रिीदनं च दिवा निशम् । दश गद्याण ( ५ कर्ष ) शुद्ध ताम्रके कण्टकसक्षारे वह्निना दग्धे कानिके प्रक्षिपेन्मुहुः ॥ वेधी पत्रोंके २-२ या १-१ अंगुल लम्बे चौड़े जायन्ते तानि पत्राणि श्वेतरूप्यसमानि च । टुकड़े बना लें। तदनन्तर १ हाण्डीमें दश गद्याण शुद्धगन्धक गद्याणशतं पिष्ट्वानुचूर्णयेत् ॥ शुद्ध पारा डाल कर उसके ऊपर २० नीबू छोटे स्थालिकायां क्षिपेच्चूर्ण ततः कर्म प्रसाधयेत् । छोटे टुकड़े करके डाल दें और उन पर उक्त ताम्रएवं विचार्य दातव्यो ताम्रपत्रेषु गन्धकः ।। पत्रके टुकड़े फैला दें। तत्पश्चात् उन पर कांजीमें पिण्डी धत्तरकस्यैव देया मृद्वी तथोपरि। पिसा हुवा ( १२॥ तोले ) सेंधा नमक बिछा कर पिधायास्यं च ढङ्कन्या दद्यात्कर्पटमृत्तिकाम् ॥ हाण्डीको कांजीसे भर दें और ७२ घण्टे तक चुल्ल्यां स्थालों निधायाग्निं षडयामं ज्वालये- तीव्राग्नि पर पकावें। जब कांजी सूख जाए तो
द्धगत् । पुनः डाल दें। इसी प्रकार बार बार कांजी डाल शीतामुत्तारयेत्स्थाली ताम्रमेतावता मृतम् ॥ कर ७२ घण्टे एकावें । विना अत्तरकं पिण्डं यामयुग्मं पुनस्तथा। इस क्रियासे ताम्र पत्र चांदीके समान श्वेत दत्त्वा हस्तिपुटं खल्वे क्षिपेत्तानं रसाऽन्वितम् ॥ हो जायंगे (उन पर पारदकी कलई हो जायगी।) पिष्टवा चूर्ण विधायाऽथ निर्गुण्डीस्वरसेन च। तत्पश्चात् १०० गद्याण शुद्ध गन्धकका आर्द्रककण्टकशैलस्य त्रिफलाया जलेन च ॥ । बारीक चूर्ण करके उसमेंसे थोड़सा एक हाण्डीमें शुष्के शुष्के पुनर्देयाः प्रत्येकं सप्तभावनाः।। | बिछावें और उसके ऊपर ताम्र पत्रोंकी तह जमाकर त्रिकट्सम्बुभवा देयाश्चैकविंशतिभावनाः ॥ पुनः गन्धक डालें । इसी क्रमसे हाण्डीमें सम्पूर्ण सप्तक्षोश्च रसेनैव कनकस्य रसस्य च । ताम्र पत्र और गंधक डालकर हाण्डीके शेष भागको वत्सनाभविषस्यापि सप्त स्युर्भावनाः खलुः॥ धतूरेके पंचांगके अत्यन्त सूक्ष्म पिसे हुवे कल्कसे सर्व शुष्कं च तच्चूर्ण कूप्यां क्षेप्यं प्रयत्नतः। भर दें और उसका मुख ढकनेसे बन्द करके उस रक्षणीयमसौ नाम वडवानलको रसः ।। पर ४-५ कपड़मिट्टी कर दें। अब इस हाण्डीको वल्लैकः शीतनीरेण पञ्चामृतजलेन वा।। | चूल्हे पर चढ़ा कर उसके नीचे ६ पहर तीब्राग्नि प्रत्यहं सततं ग्राह्यः प्रातरुत्थाय रोगिणा ॥ जलावें । तत्पश्चात् हाण्डीके स्वांग शीतल होने पर दद्याविंशतिमेहेषु शूलेषु विविधेषु च ।। उसमेंसे धतूरेके कल्कको निकाल दें और उसका अष्टादशसु कुष्ठेषु ह्यशीतिवातरोगिषु ॥ - मुख बन्द करके २ पहर तीब्राग्नि पर पकावें ।
For Private And Personal Use Only