________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१८
भारत-भैषज्य-रत्नाकरः
[वकारादि
(६९३८) वज्रेश्वररसः (१)
(६९३९) वज्रेश्वररसः (२) __ (र. र. । रसा. खं. । उप. २)
(वज्ररसः) मृत सूताद् द्वादशांशं मृतं वज्रं कल्पयेत् । (र. च. ; र. रा. सु. ; र. र. । रा. य. ; द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् ॥
र. र. स. । अ. १४;) तत्सर्वं भृङ्गजैवैर्मर्दितं भावयेत्त्र्यहम् ।
कर्ष खर्परसत्त्वस्य षण्माषे हेम्नि विद्रुते ।
पनिष्कसूतं गन्धाश्मन्यष्टनिष्के प्रवेशितम् ॥ त्र्यहं गोक्षुरकद्रावैः क्षौद्रैपिं ततो लिहेत् ॥
प्रवालमुक्ताफलयोधणं हेमसमांशयोः । रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् । | क्रमादद्वित्रिचतुनिष्क मृतायःसीसभास्करम् ॥ चतुर्मासेंजरां हन्ति जीवेद्ब्रह्मदिनं किल ॥ शाङ्गेर्यम्लेन यामांस्त्रीन्मदितं चूर्णितं पृथक । भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्रिफलासमम् ।। द्वौ निष्कौ नीलकटुकोव्योमायस्कान्ततालकात्। पलैक मधुना लेद्यं क्रामकं परमं रसे ॥
अङ्कोलकङ्गणीवीजतुत्थेभ्यश्चतुरः पृथक् ॥ ____ पारद भस्म १२ भाग और हीरा भस्म १ अष्टौ च टङ्कणक्षाराद्वराटानां च विंशतिः । भाग तथा कान्त लोह भस्म और अभ्रक भस्म | महाजम्बीरनीरस्य प्रस्थद्वन्द्वेन पेषयेत् ॥ १३-१३ भाग ले कर सबको ३-३ दिन भंगरे । एतदिष्टशरावस्थं शुद्ध खार्यास्तुषस्य च । और गोखरुके काथमें खरल करके रखें। करीषभारे च पचेदथ माषद्वयं ततः॥ मात्रा--१ माशा।
एतावद्गन्धकात्पादं मरिचाद्भावितादपि ।
मधुनाऽऽलोडितं लिह्यात्ताम्बूलीपत्रलेपितम् ॥ ( व्यवहारिक मात्रा-१ से २ रत्ती तक) गतेऽस्य घटिकामात्रे प्रतियामं च पथ्यभुक ।
इसे शहद के साथ सेवन करनेसे शरीर वज्रके | नो चेदुद्दीपितो वन्हिः क्षणाद्धातून्पचत्यतः ॥ समान दृढ़ हो जाता है।
दिनमेकं निषेव्यैनं त्याज्यान्यामण्डलं त्यजेत् ।
ततः परं यथेष्टाशी द्वादशाब्दं सुखी भवेत् ॥ इसे चार मास तक सेवन करनेसे जराका
एकमेकं दिनं भुक्त्वा वर्षे वर्षे महारसम् । नाश हो कर आयु अत्यन्त दीर्घ हो जाती है ।।
वर्षादौ च त्यजेत्त्याज्यं द्वादशाब्दाजरां जयेत् ॥ अनुपान-भंगरेका पंचांग और त्रिफला एष वज्ररसो नाम क्षयपर्वतभेदनः॥ समान भाग ले कर चूर्ण करके रक्खें।
(१) ७॥ माशे शुद्ध स्वर्णको गला कर उसमें इसमेंसे ५ तोले चूर्ण शहदमें मिला कर उप- १ तोला खपरियाका सत्व (जस्त भस्म) मिलावें । रोक्त रस खानेके पश्चात् सेवन करना चाहिये। (२) ३० माशे पारद और ४० माशे
(व्यवहारिक मात्रा-३-४ माशे।) । गन्धक की कज्जली बनावें ।
For Private And Personal Use Only