SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१८ भारत-भैषज्य-रत्नाकरः [वकारादि (६९३८) वज्रेश्वररसः (१) (६९३९) वज्रेश्वररसः (२) __ (र. र. । रसा. खं. । उप. २) (वज्ररसः) मृत सूताद् द्वादशांशं मृतं वज्रं कल्पयेत् । (र. च. ; र. रा. सु. ; र. र. । रा. य. ; द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् ॥ र. र. स. । अ. १४;) तत्सर्वं भृङ्गजैवैर्मर्दितं भावयेत्त्र्यहम् । कर्ष खर्परसत्त्वस्य षण्माषे हेम्नि विद्रुते । पनिष्कसूतं गन्धाश्मन्यष्टनिष्के प्रवेशितम् ॥ त्र्यहं गोक्षुरकद्रावैः क्षौद्रैपिं ततो लिहेत् ॥ प्रवालमुक्ताफलयोधणं हेमसमांशयोः । रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् । | क्रमादद्वित्रिचतुनिष्क मृतायःसीसभास्करम् ॥ चतुर्मासेंजरां हन्ति जीवेद्ब्रह्मदिनं किल ॥ शाङ्गेर्यम्लेन यामांस्त्रीन्मदितं चूर्णितं पृथक । भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्रिफलासमम् ।। द्वौ निष्कौ नीलकटुकोव्योमायस्कान्ततालकात्। पलैक मधुना लेद्यं क्रामकं परमं रसे ॥ अङ्कोलकङ्गणीवीजतुत्थेभ्यश्चतुरः पृथक् ॥ ____ पारद भस्म १२ भाग और हीरा भस्म १ अष्टौ च टङ्कणक्षाराद्वराटानां च विंशतिः । भाग तथा कान्त लोह भस्म और अभ्रक भस्म | महाजम्बीरनीरस्य प्रस्थद्वन्द्वेन पेषयेत् ॥ १३-१३ भाग ले कर सबको ३-३ दिन भंगरे । एतदिष्टशरावस्थं शुद्ध खार्यास्तुषस्य च । और गोखरुके काथमें खरल करके रखें। करीषभारे च पचेदथ माषद्वयं ततः॥ मात्रा--१ माशा। एतावद्गन्धकात्पादं मरिचाद्भावितादपि । मधुनाऽऽलोडितं लिह्यात्ताम्बूलीपत्रलेपितम् ॥ ( व्यवहारिक मात्रा-१ से २ रत्ती तक) गतेऽस्य घटिकामात्रे प्रतियामं च पथ्यभुक । इसे शहद के साथ सेवन करनेसे शरीर वज्रके | नो चेदुद्दीपितो वन्हिः क्षणाद्धातून्पचत्यतः ॥ समान दृढ़ हो जाता है। दिनमेकं निषेव्यैनं त्याज्यान्यामण्डलं त्यजेत् । ततः परं यथेष्टाशी द्वादशाब्दं सुखी भवेत् ॥ इसे चार मास तक सेवन करनेसे जराका एकमेकं दिनं भुक्त्वा वर्षे वर्षे महारसम् । नाश हो कर आयु अत्यन्त दीर्घ हो जाती है ।। वर्षादौ च त्यजेत्त्याज्यं द्वादशाब्दाजरां जयेत् ॥ अनुपान-भंगरेका पंचांग और त्रिफला एष वज्ररसो नाम क्षयपर्वतभेदनः॥ समान भाग ले कर चूर्ण करके रक्खें। (१) ७॥ माशे शुद्ध स्वर्णको गला कर उसमें इसमेंसे ५ तोले चूर्ण शहदमें मिला कर उप- १ तोला खपरियाका सत्व (जस्त भस्म) मिलावें । रोक्त रस खानेके पश्चात् सेवन करना चाहिये। (२) ३० माशे पारद और ४० माशे (व्यवहारिक मात्रा-३-४ माशे।) । गन्धक की कज्जली बनावें । For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy