________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसपकरणम् ]
चतुर्थों भागः
(६९२६) वज्रकगुटिका (२) तोले शहदमें घोट कर गूलरके फलके समान वटक (ग. नि. । गुटिका. ४ ; र. का. धे. । पाण्डु.)
| बना लें।
इसे बायबिडंगके काथ, मूंगके यूष, मद्य, रोहिणी चिरबिल्वं च कुटजं च फलत्रिकम् ।
'... अरिष्ट, आसव, दूध और अनारके रस आदिके मुस्तकं पिप्पलीमूलं यष्टयाहं निम्बनागरम् ॥
| साथ सेवन करनेसे पाण्डु, रक्तविकार, प्रमेह, गलपकेनैषां कषायेण भावयेच्च शिलाजतु ।।
ग्रह, राजयक्ष्मा, खांसी, वात विकार, श्वास, शोष शिलाजतुपलान्यष्टौ तावती सितशर्करा ॥
और उदर विकार इत्यादि रोग नष्ट होते हैं। वांश्याः कर्केटशणयाश्च मागध्याश्च पलं पलम् । धात्रीफलपलार्धं च व्याघीमूलत्वचं तथा ।
(६९२७) वनकपाटरसः (१) पनत्वगेला गन्धार्थ दत्त्वा चूर्णानि कारयेत । ( शा. सं. । खं. २ अ. १२ ; र. प्र. सु. । अ. तं विमध यथान्यायं दद्यान्मधुपलत्रयम् ॥ ८; पृ. नि. र. । संग्रहणी. ; र. र. स.। वर्तयेद्वटकानेतानुदुम्बरफलोपमान् । ___ अ. १६; र. रा. सु. । संग्रहण्य. ; र. मं.) तत्रैव भक्षयेत्कल्के सानुपानं यथाबलम् ॥ मृतं सूताभ्रकं गन्धं यवक्षारं सटङ्कणम् । विडङ्गरसयूषैश्च सुरारिष्टासवादिभिः । अग्निमन्थं वचां कुर्यात् सूततुल्यानिमान्सुधीः ॥ क्षीरैर्वा दाडिमाम्लैर्वा पथ्यभोजी पिबेन्नरः॥ ततो जयन्ती जम्बीरभृङ्गद्रावैविमर्दयेत् । स जयेत्पाण्डुरोगासदुष्टमेहगलग्रहान् । विवासरं ततो गोलं कृत्वा संशोष्य धारयेत् ॥ यक्ष्मकासांश्च वातादीन श्वासशोषोदरामयान् ॥ लोहपात्रे शरावं च दत्वोपरि विमुद्रयेत् । रोगानीकप्रणाशार्थ सृष्टा भगवता पुरा। अधो वह्नि शनैः कुर्याद्यामा तत उद्धरेत् ॥ वज्रकेति समाख्याता वटिकेऽयं महागुणा ॥ | सर्वतुल्यां प्रतिविषां दद्यान्मोचरसं तथा । नैव दद्यात्कृतघ्नाय नास्तिकायोद्धताय च । । *कपित्थविजयाद्रावैर्भावयेत्सप्तधा भिषक् ॥ इष्टाय संप्रयोक्तव्या ब्राह्मणाय विशेषतः ॥ * र. रा. सु. तथा र. र. स. में केवल
४० तोले शुद्ध शिलाजीतको कुटकी, कर- | भांगको सात भावनाः लिखी हैं। कैथ, धातकी जुवा, कुड़ेकी छाल, त्रिफला, नागरमोथा, पीपला- | आदिकी भावनाका अभाव है। मूल, मुलैठी, नीमकी छाल और सोंठके काथकी र. प्र. सुधाकर में भावना दे कर उसमें ४० तोले सफेद खांड; (१) १ भाग विष अधिक है। ५-५ तोले बंसलोचन, काकडासिंगी और पीपलका (२) १॥ पहरकी अग्नि देनेके लिये लिखा है। चूर्ण एवं २॥-२॥ तोले आमले और कटेलीकी | (३) अग्नि देनेके पश्चात् रसमें उसके बराजड़की छालका चूर्ण तथा सुगन्ध योग्य तेजपात, बर केवल अतीस डालनेको लिखा है; मोचरसको दालचीनी और इलायचीका चूर्ण मिला कर १५ । भावना द्रव्योंमें ग्रहण किया है ।
For Private And Personal Use Only