SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य-रत्नाकरः [मकारादि - मन्दाग्निपर पकावें । जब क्वाथ जल जाय तो । कर मन्दाग्निपर पकावें तथा जलांश जल जाने पर घृतको छान लें। छान लें। यह घृत हर प्रकारके अतिसार, संग्रहणी यह घृत मन्दाग्नि और कफज गुल्मको नष्ट और प्रवाहिकाको नष्ट करता है। करता है। (मात्रा-१ तोला) (मात्रा-१ तोला) (५२२२) मसूरादिघृतम् (२) (५२२४) महदग्निघृतम् (व. से. । नेत्ररोगो.) (व. से. । ग्रहण्य.) दध्यात्ममूरनियुहं चूर्णितं कणसैन्धवम् । चन्यचित्रकपाठानां तेजोवत्यास्तथैव च । तच्छ्रतं सवृतं भूयः पचेत्लौद्रं घने ततः ॥ कणापिप्पलीमूलानां भागान्दद्याचतुष्पलान् ॥ शीते चास्मिन्हितमिदं सर्वजे तिमिरे हितम् ॥ पलानि चाष्टौ मुस्तायाः सुनिशायष्टिकस्त्विह । ४ सेर मसूरको ३२ सेर पानीमें पकाकर आस्फोतायाः प्रवालानां मालतीकरवीरयोः ॥ ८ सेर शेष रक्खें और फिर उसे छानकर उसमें सप्तपर्णकरआर्कतापसाऽक्षोटकस्य च । २ सेर (१६० नोले) घृत तथा १०-१० तोले एतान् संकुटय विपचेज्जलद्रोणचतुष्टये ॥ पीपल और सेंधा नमकका चूर्ण मिलाकर पुनः चतुर्भागावशेषन्तु कुन्मिन्देन वहिना । पकावें । जब पानी जल जाए तो घृतको छान कटुकातिविषे स्यातां प्रत्येकं त्रिपलोन्मिते ॥ लें। एवं ठण्डा होने पर उसमें (आधा सेर) शहद पिप्पलीनाश्च कुडवं विडङ्गानां घनस्य च । मिलाकर सुरक्षित रक्खें। | तथा वत्सकबीजानां कल्काथै सम्प्रदापयेत् ॥ यह घृत समरत प्रकारके तिमिर रोगोंको क्षारस्य यावशूकस्य स्वर्जिकायास्तथैव च । नष्ट करता है। । विडसैन्धवयोश्चैव दद्यावे द्वे पले शृते ॥ (५२२३) मस्तुषट्पलघृतम् ततस्तेन करायेण कल्कैरेभिश्च पेषितैः । (व. से. । अजीर्णा.; च. द. । अग्निमान्या. ६) दधिमस्त्वम्लयुक्तैश्च पचेद्वै यो घृताढकम् ॥ पलिकैः पञ्चकोलेस्तु घृतं मस्तु चतुर्गुणम् । साम्बुकल्कं पिबेत्कर्ष विष्टम्भे द्विगुणं पिबेत । सक्षारसिद्धमल्पानि कर्फ गुल्मश्च नाशयेत् ॥ उणोदकानुपानश्च कुर्यःज्जीणऽथ भोजनम् ॥ पीपल, पीपलामूल, चव्य, चीता, सेांठ और अनेन ग्रहणीदोषाः सर्वे नश्यन्ति देहिनाम। जवाखारका चूर्ण ५-५ तोले लेकर सबको २ सेर कफवाताश्रयश्चैव गुल्मांश्चैव चत वियः ॥ घृतमें मिलावें और उसमें ८ सेर मस्तु (दहीमें उससे असि नःशयत्येव प्लीहानं शमयत्यपि । दो गुना पानी डालकर बनाया हुआ तक) मिला- महदग्निघृतं त्वेतद्भिषजा परिचक्ष्यते ॥ For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy