________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य-रत्नाकरः
[वकारादि
उसका मुख बन्द करके रख दें और १ मास वृहच्चुकसन्धानम् पश्चात् निकोल कर छान लें।
(च. द. । ग्रहण्य. ; वृ मा. । अजीर्णा.) यह आसव चिद्रधि, ऊरुस्तम्म, अश्मरी, प्रमेह, प्र. सं. १८१५ "चुक्रसन्धानम्" (वृहद् ) प्रत्यष्ठीला, भगन्दर, गण्डमाला और हनुस्तम्भको | देखिये । नष्ट करता है।
(६८३८) वृहन्मूलासवः नोट-गदनिग्रहमें काथ्य द्रव्योंमें भरंगी (ग. नि. । आसवा. ६) अधिक है।
महाप्टक्षवटार्काणां विनामूलैः परैः शुभैः । (६८३७) वृश्चीवाद्योऽरिष्टः अष्टोत्तरशतैरम्भस्त्रिंशद्घमिते पचेत् ॥ ( ग. नि. । गुल्मा. २५ ; वृ. मा. ; च. द. । तुलात्रयप्रमाणं च दशमूल्यास्तथैव च । गुल्मा.)
अष्टावशेषमुत्तार्य गुडस्यानु दिनद्वयम् ॥
पलानां विंशतिशतं क्षिपेत्तच्च दृढे घटे। वृश्चीवमुरुबूकं च वर्षाभूङ्घहतीद्वयम् ।।
आतपे तं विनिक्षिप्य धारयेत्रिदिनं ततः ॥ चित्रकं च जलद्रोणे पचेत्पादावशेषितम् ॥
| उद्धृत्य धूपिते पात्रे वस्त्रपूतं क्षिपेद्भिषक् । मागधी चित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् ।
धातकी विंशतिपलां हरीतक्याः पलाष्टकम् ॥ मधुनः प्रस्थमावाप्य पथ्याचूर्णाधसंयुतम् ॥
पूगानां विंचतिपलं पिप्पल्याः पलपञ्चकम् । संस्थापितं दशाहं तु जीर्णभक्तः पिबेन्नरः ।
एलालवङ्गकङ्कोलजातीत्वपत्रकेसरम् ॥ अरिष्टोऽयं जयेद्गुल्मविपक्वं सुदुस्तरम् ॥ पलं पलं समरिचं चूर्णीकृत्य भिषग्वरः ।
श्वेत पुनर्नवा, अरण्डमूल, लाल पुनर्ववा, आसवे निक्षिपेत्तत्र मधुनः कुडवद्वयम् ।। छोटी कटेली, बड़ो कटेली और चीता समान भाग संजातेऽष्टदिने तस्मादुद्धत्यान्यत्र तं न्यसेत् । मिश्रित ६। सेर ले कर सबको एकत्र कूट कर | आसवे सकषाये तु गुडमन्यं प्रदापयेत् ।। ३२ सेर पानीमें पकावें और ८ सेर शेष रहने पर | निष्कास्य पूर्व चूर्ण तु नवं तत्र नियोजयेत् । छान लें । तदनन्तर मधुमिश्रित पीपल और चीतेके नाम्ना मूलासवो ह्येष रोगराजनिकृन्तनः ॥ चूर्णसे लिप्स मटके में यह काथ और २ सेर शहद श्वासामवातविध्वंसी पाण्डुप्लीहोदरापहः । तथा आधा सेर हर्र का चूर्ण डालकर सबको अच्छी | कृमिगुल्म प्रमेहाणां नाशनो वह्निदीपनः ॥ तरह मिला कर मटकेका मुख बंद कर दें । एवं स्नुही ( थूहर-सेंड ), बड़ और आकके दश दिन पश्चात् निकाल कर छान लें। | मूलके अतिरिक्त समस्त अंग (छाल, पत्रादि )
इसके सेवनसे कष्ट साध्य गुल्म नष्ट । पौने सात सात सेर तथा दशमूल १८। सेर ले होता है।
| कर सबको एकत्र कूट कर २४ मन पानीमें पकावे
For Private And Personal Use Only