________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आसवारिष्टप्रकरणम् ] चतुओं भागः
६८१ गन्धकं शुद्धसिन्दरं हरितालं मनःशिला। तेलको छान लें और फिर उसके गर्म रहते ही उसमें हरिद्रा गैरिकं राजी कर्द्धि प्रतिभागिकम् ॥ निम्न लिखित ओषधियोंका बारीक चूर्ण मिला दें। भामा पारदशापि कज्जलीकृत्य मिश्रयेत् ।
गन्धक, शुद्ध सिन्दूर, हरताल, मनसिल, सुनसे मिश्रयित्वा तु तसं कृत्वा प्रलेपयेत् ॥ हल्दी, गेरु और राईका चूर्ण ७॥-७|| माशे तथा कन्डू विचचिकां पामां क्लेई कुष्ठं सुदुस्तरम् ॥ पारद ३॥ माशे । प्रथम पारे गन्धकको कजली वातरक्तं व्रणान् सर्वान् विषविस्फोटदद्रुकम् । बना कर उसमें अन्य ओषधियां मिला कर सबको निहन्त्याशु महावित्रं तैलन्तु व्रणराक्षसम् ।। खरल कर लेना चाहिये।
४० तोले सरसका तेल और २० तोले इस तेलको गर्म करके लगानेसे कण्डू , विचगोघृत एकत्र मिला कर उसमें ६ सेर हुलहुलका र्चिका, पामा, क्लेद, कष्ट साध्य कुष्ठ, वातरक्त, रस और ५ तोले भोजपत्रका कल्क मिला कर समस्त प्रकारके व्रण, विषजन्य विस्फोटक, दाद मन्दाग्नि पर पकावें । जब पानी जल जाय तो और श्वित्रका नाश होता है ।
इति वकारादितैलप्रकरणम्
अथ वकाराद्यासवारिष्टप्रकरणम् (६८३४) वरुणासवः
राजादनस्यापि पलानि सप्त (ग. नि. । आसवा. ६)
शतावरीमूलपलत्रयं च ॥ शतं पलानां वरुणस्य मूलं
तत्तुल्यकाश्मयकमर्जुनश्च ___ त्वक् शिंशपायाश्च तदर्धमात्रा ।
शृङ्गीशताहा गजपिप्पली च । तावत्तथा पुष्करमूलमुक्तं
बलाशठीनागबलाकरञ्जतदर्धमग्निश्च तदर्धमात्रः॥
त्रायन्तिकाकेबुकमेषशृङ्गयः ॥ कुरण्टको रोहीतकत्वचश्च
कुष्ठं च वासासितकर्बुकं च तावच शिग्रुर्दशमूलकं च ।
विडङ्गकृष्णातिविषाश्च जीरकम् । पलानि विंशत्खलु देवदारोः ।
चव्यं च रास्नोत्पलसारिवा च क्षुद्रा च तुल्या सुरदारुणा च ॥
स्यात्कौटजश्चाऽप्यथ दीप्यकं च ॥ दर्भस्य मूलानि पलानि पञ्च
वातार्यरिष्टाहरनार्यतिक्तं हिंसातरोत्रीणि च कण्टकार्याः। रक्ताऽमृता तेजनीवल्कलं च ।
For Private And Personal Use Only