________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्थी भागः
तैलमकरणम् ]
कल्क-धनिया, धायके फूल, लोध, मजीठ, अतीस, हर्र, लौंग, सुगन्धवाला, सिंघाड़ा, रसौत, नागकेसर, पद्माक, गिलोय, इन्द्रजौ, फूलप्रियंगु, कुटकी, कमलकेसर, तगर, शर (सरकण्डे) की जड़, भंगरा, काला भंगरा, पुनर्नवा, आमकी छाल, जामनकी छाल और कदम्बकी छाल ११-१२ तोला लेकर सबको एकत्र पीस
1
२ सेर तेलमें ८ सेर तक तथा उपरोक्त दोनों are और कल्क मिला कर मन्दानि पर पकावें । जब पानी जल जाय तो तेलको छान लें ।
इसकी मालिशसे समस्त प्रकारके ग्रहणी रोग, अतिसार, बलि, पलित, ज्वर, तृष्णा, श्वास, कास, हिचकी, वमन, भ्रम और उपद्रव सहित उदरनाश होता है ।
बृहद्बलातैलम् (२)
प्र. सं. ४६८४ “बलातैलम् " (४) देखिये । (६८२५) वृहद् भृङ्गराजतैलम्
( र. र. । क्षुद्र रोगा. ) भृङ्गराजरसे से केशराजरसे तथा । त्रिफलाया रसे कैसे क्षीरकंसे सुसाधितम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
६७७
कंसं च तिलतैलस्य लौहपात्रे तु पाकवित् । कल्कं मृणालशालूक मञ्जिष्ठापीतशालकम् ।। नीलिका पद्मवीजञ्च शटी मुस्तं पुनर्नवा
व वाटचालक केशी केशराजं सकेशरम् ॥ मण्डूरं चाम्रवीजञ्च श्यामानन्ता मियङ्गुका । पाकलं मधुकं झिष्टा देवदारु सपद्मकम् ॥ हीरं चन्दनं पत्रं मेथी मधुरिका वरी । न्यग्रोधो रोचना तुत्थं माहेन्द्री केतकी केशी ।। उत्पलं चौण्ड्रपुष्पं च नीलीलताक्षबीजकम् । रास्ना च गैरिकं दाव पुण्डरीकं रसाञ्जनम् || जीवनीयगणा लाक्षा श्रीखण्डं भद्रमुस्तकम् । त्वक्पत्रं वावुषामूलं (?) कृष्णागुरु च लोध्रकम् ।। दत्वा पलोन्मितैर्भागैः शनैर्मृ द्वग्निना पचेत् । शिरोमध्यगतान्रोगान्नेत्ररोगांश्च सर्वशः ॥ हन्ति वातञ्च पित्तं च पलितमकालसम्भवम् । खालित्यमिन्द्रलुप्तञ्च हन्यादेतन्न संशयः ॥ कचान्नीलतन्कुर्यात्सु स्निग्धान्कुटिलांस्तथा ।
इसे पुष्य नक्षत्र में बनाना चाहिये । बृहद्दशमूलतैलम्
देखिये ।
प्र. सं. ३०८३ दशमूल तैलम् ( वृहद् ) नस्याभ्यञ्जनपाने च तैलमेतत्प्रयोजयेत् ॥ यत्र तैरस्यास्य पतन्ति विन्दवः शुभाः । तत्र केशाः प्रजायन्ते नृणां पाणितलेष्वपि ॥
वृहद्बलातैलम् (१)
प्र. सं. ४६८२ बला तैलम् (२) ( वृहत् ) अजाते केशे मस्ते च जाते नष्टे च वा पुनः । तत्रोपजायते केशं हन्ति दारुणकं तथा ॥
देखिये |
८ सेर तिलके तेलमें ८-८ सेर भंगरे और काले भंगरेका रस, ८ सेरे त्रिफलाका काथ, ८ सेर दूध और निम्न लिखित कल्क मिला कर लोह पात्र में मन्दाग्निपर पकावें । जब पानी जल जाय तो तेलको छान लें।
कलक - मृणाल ( कमलनाल), शालक (कमलकन्द), मजीठ, पीतशाल. नीलिका ( काला
For Private And Personal Use Only