SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६७० भारत-भैषज्य रत्नाकरः [ वकारादि गवेधुकस्य मूलानि तथा सहचरस्य च । २ सेर तेलमें उपरोक्त काथ और कल्क तथा एषां द्विपलिकान् भागान् जलद्रोणे विपाचयेत् ॥ ४-४ सेर गाय और बकरीका दूध एवं २ सेर शतावर का रस मिला कर मन्दाग्नि पर पकावें । जब जलांश शुष्क हो जाय तो तेलको छान लें । पादशेषे च पूते च गर्भश्चैनं समावपेत् । पुनर्नवा वचा दारुं शताह्वा चन्दनागुरुः ॥ शैलेयं तगरं कुष्ठमेलामांसी स्थिरा बला । अश्वाहा सैन्धवं रास्ना पलार्द्धानि च पेपयेत् गव्याजपसोः प्रस्थौ द्वौ द्वावत्र प्रदापयेत् । शतावरीरसंप्रस्थं तैलप्रस्थं विपाचयेत् ॥ अस्य तैलस्य सिद्धस्य शृणु वीर्यमतः परम् । अश्वानां वातभग्नानां कुञ्जराणां तथा नृणाम् ॥ तैलमेतत्प्रयोक्तव्यं सर्ववातविकारनुत । अमांश्च नरः पीत्वा निश्चयेन पुमान् भवेत् ॥ गर्भश्वरी विद्याकिं पुनर्मानुषी तथा । हृच्छूलं पार्श्वशूलञ्च तथैवार्द्धा विभेदकम् ॥ अपचीं गण्डमालाञ्च वातरक्तगलग्रहम् । कामलां पाण्डुरोगञ्च अश्मरीञ्चैव नाशयेत् ॥ तैलमेतद्भगवता विष्णुना परिकीर्तितम् । विष्णुतैलमिदं ख्यातं वातान्तकरणं शुभम् ॥ क्वाथ - शतावर, शालपर्णी, पृष्टपर्णी, खरैटी, अरण्डकी जड़, छोटी और बड़ी कटेलीकी जड़, करजुवेकी जड़, नागबलाकी जड़ और कटसरैयाकी जड़ १०-१० तोले ले कर सबको एकत्र कूट कर ३२ सेर पानीमें पकावें और ८ सेर शेष रहने पर छान लें । कचूर, कल्क–पुनर्नवा (बिसखपरा), बच, देवदारु, सोया, सफेद चन्दन, अगर, भूरि छरीला, तगर, कूठ, इलायची, जटामांसी, शालपर्णी, बला (खरैटी), असगन्ध, सेंधा नमक और रास्ना २॥ - २|| तो ले कर सबको एकत्र पीस लें । Acharya Shri Kailassagarsuri Gyanmandir यह तेल हाथी, घोड़ों और मनुष्य के समस्त वातज रोगोंको नष्ट करता है । इसे पीने से नपुंसक पुरुषमें अवश्यही पुरुषातन आ जाता हैं । इसके प्रभावसे मानुषी (स्त्री) तो क्या अश्वतरी भी गर्भ धारण कर लेती है । इसके अतिरिक्त यह तैल हृदयशूल, पार्श्वशूल, अर्धावभेदक, अपची, गण्डमाला, वातरक्त, गलग्रह, कामला, पाण्डु और अश्मरीको भी नष्ट करता है । (६८१२) विष्णुतैलम् (३) (बृहद् ) (भै. र. ; धन्व. । वातव्या . ) ranधाजलधरौ जीवकर्षभकौ शटी । काकोली क्षीरकाकोली जीवन्ती मधुयष्टिका ॥ मधूरिका देवदारु पद्मकाष्ठञ्च शैलजम् । मांसी चैला त्वचं कुष्ठं वचाचन्दनकुङ्कुमम् ॥ मञ्जिष्ठा मृगनाभिश्च श्वेतचन्दनरेणुकम् । पर्णिनी कुन्दखोटि ग्रन्थिकञ्च नखी तथा ॥ एतेषां पलिकैर्भागैस्तैलस्यापि तथाढकम् । शतावरीरससमं दुग्धञ्चापि समं पचेत् ॥ विष्णुतैलमिदं श्रेष्ठं सर्ववातविकारनुत् । ऊर्ध्ववातं तथा वातं अंगुलिग्रहमेव च ॥ शिरोमध्यगतं वातं मन्यास्तम्भगलग्रहम् । हन्ति नानाविधं वातं सन्धिमज्जगतं तथा ॥ For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy