SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य-रत्नाकरः [ मकारादि - अथ मकारादिघृतप्रकरणम् । (५२०९) मञ्जिष्ठादिघृतम् प्रमेहान्मधुमेहांश्च कमान् कुष्ठमरोचकम् ॥ (र. र. स. । उ. खं. अ. २५) | कासं शोषमुदावर्तमपस्मारं तथैव च । मञ्जिष्ठा तगरं कुष्ठं त्रिफला शर्करा वचा। | अशीसि श्वयधुं चैव गण्डमालां प्लिहोदरम् ॥ मेदा यष्टी हरिद्रे द्वे दीप्यकं कटुरोहिणी ॥ कल्कद्रव्य-मजीठ, हल्दी, देवदारु, हर्र, पयस्या हिङ्गु काकोली वाजिगन्धा शतावरी । सेोठ या अदरक, अतीस, बच, कुटकी और हींग प्रत्येकं चूर्णयेत्कर्ष द्वात्रिंशत्पलकं घृतम् ।। १।-१। तोला लेकर चूर्ण बनावें । विधि-१ सेर घीमें उपरोक्त कल्क और ४ घृताच्चतुर्गुणं क्षीरं धृतशेषं विपाचयेत् ।। | सेर पानी मिलाकर मन्दाग्नि पर पकायें जब पानी योनिशूले शुक्रदोषे गर्भिणीनां च पाययेत् ॥ जल जाए तो घीको छान लें। . कल्कद्रव्य-मजीठ, तगर, कूठ, हर्र, बहेड़ा, गुण-यह घृत हिचकी, श्वास, दुष्ट ज्वर, आमला, खांड, बच, मेदा, मुलैठी, हल्दी, दारु हल्दी, संग्रहणी, पाण्डु, प्रमेह, मधुमेह, कृमि, कुष्ठ, अरुचि, अजवायन, कुटकी, क्षीरकाकोली, हींग, काकोली, खांसी, शोष, उदावर्त, अपस्मार, अर्श, शोथ, गण्डअसगन्ध और शतावर १०-११ तोला लेकर माला और तिल्ली इत्यादि बहुतसे रोगेको नष्ट चूर्ण करलें। करता है। ४ सेर घृतमें यह कल्क और १६ सेर दूध | मिलाकर पकावें । जब घृतमात्र शेष रह जाय तो ' (५२११) मञ्जिष्ठाद्य घृतम् (२) छान लें। (ग. नि. । घृता.; व. से.; वृ. नि. र. । ज्वर.) यह घृत योनिशूल और शुक्र दोषांको नष्ट मभिष्ठाऽतिविषा पथ्या वचा नागररोहिणी। करता तथा गर्भिगीके लिये हितकारी है। देवदारु हरिद्रा च द्रोणेऽपां पलि कान् पचेत् ॥ क्वाथेऽस्मिन् साधयेत् पिष्टैघृतपस्थ पिचून्मितः । (५२१०) मञ्जिष्ठाद्यं घृतम् (१) । | शृङ्गवेरकणाहिङ्गुद्विक्षारपटुपञ्चकः ॥ (ग. नि. । घृता.; यो. चि. म. । अ. ५) तत्कफावतप्तवेत्थिचरिणाममृतोपमम् । मभिष्ठा च हरिद्रा च देवदारु हरीतकी। वर्मगुल्मानिलश्वासकासपाण्डुविकारिणाम् ।। शृङ्गवेरं ह्यतिविषा वचा कटुकरोहिणी ॥ गलग्रन्थिप्रमेहाशः प्लीहापस्मारशोफिनाम् । हिङ्गतश्चाक्षमात्रेण तत्सिद्धमवतारयेत् । उदावर्तपरीतानां मन्दाग्निकृमिकुष्ठनाम् ॥ एतन्माभिष्ठकं सर्पिबहून् रोगानियच्छति ॥ काथ-मजीठ, अतीस, हरड़, बच, सोंठ, हिकां वासं ज्वरं दुष्टं ग्रहणीं पाण्डुरोगताम् ।...| कुटकी, देवदार और हल्दी ५-५ तोले लेकर, For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy