________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवलेहप्रकरणम् ।
चतुर्थो भागः
६२९
(६७१५) विश्वादिलेहः चनका चूर्ण २ सेर और नवीन शहद ४ सेर ले ( यो. र. । कासा. ; वृ. यो. त. । त. ७८)
कर सबको एकत्र मिलो कर मथनीसे मथें और फिर विश्वाभार्गीकणासोमवल्क द्राक्षा सटी सिता।
घृतसे चिकने किये हुवे मृत्पात्रमें भर कर रख दें। लिह्यातैलेन वातोत्थं कासं जयति दुस्तरम् ।।
इसे अग्निबलोचित मात्रानुसार प्रातःकाल ___ सांठ, भरंगी, पीपल, कायफल, द्राक्षा, कचूर | | सेवन करनेसे बलवीर्य बढ़ता और कामोत्तेजित और मिश्री समान भाग ले कर चूर्ण बनावें और होता है। उसे तेलमें मिला कर चाटने योग्य कर लें।
(६७१८) वृहत्कुलत्थगुडः ____ इसके सेवनसे दुस्साध्य वातजकास भी नष्ट
(र. र. । हिक्कावासा.) हो जाती है।
चतुष्पलं मूलकशुण्ठिकाया(६७१६) विश्वाचवलेहः
स्तथैव शुद्धस्य कुलत्थकस्य । (वृ. मा । कासा.)
तुलां प्रदद्यादशमूलकस्य चूर्णिता विश्वदुःस्पर्शा शृङ्गी द्राक्षा शठी सिता। द्रोणेम्भसः सर्वमिदं पधेच्च । लीदवा तैलेन वातोत्थं कास जयति दुस्तरम् ॥ पूते रसे पादचतुर्थशेषे
सेठ, धमासा, काकड़ासिंगी, द्राक्षा, कचूर प्रस्थप्रमाणं रसमाकस्य । और मिश्री, समान भाग ले कर सबको पीस कर दत्त्वा हविस्तैलपलाष्टकञ्च तेलमें मिला कर चाटनेसे कष्टसाध्य वातजकास भी गुडस्य शुद्धस्य तुलां पचेच ।। नष्ट हो जाती है।
चूर्णैर्युतं जीरकचव्यशृङ्गी- (६७१७) वृष्ययोगः
__ भार्गीत्रिसौगन्धिककट्फलैश्च ।
मुस्तायवानीशठीपुष्करैश्च (च. सं. । चि. अ. २ पाद ४ वाजीकर.)
___ सव्योषकैरर्द्ध पलप्रमाणैः ।। शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः । अर्की क्षिपेन्माक्षिक प्रस्थमात्रां प्रस्थो विदार्याश्चूर्णस्य पिप्पल्या प्रस्थ एव च।
पथ्याशिनः स्यादुपयोगकाले । . अर्दाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च ।
कफोद्भवा ये च विकारजाताः । तत् सर्व मूच्छितं तिष्ठेन्मार्तिके घृतभाजने ॥ श्वासः सकासो हृदयक्षतश्च ॥ मात्रामग्निसमां तस्य प्रात: प्रातः प्रयोजयेत् ।
हृत्पावशूलज्वरवान्तितृष्णाएष वृष्यः परं योगो बल्यो वृंहण एव च ॥ ___ स्वरक्षयारोचकवह्रिसादाः।
खांड ६। सेर, गोघृत १२॥ सेर, विदारीक- ते नाशमायान्त्युपयोगकाले . न्दका चूर्ण १ सेर, पीपलका चूर्ण १ सेर, बंसलो- कुलत्थसज्ञस्य गुडस्य शीघ्रम् ।।
For Private And Personal Use Only