________________
Shri Mahavir Jain Aradhana Kendra
વર્
सशर्करं चूर्णमिदं प्रमेहान्
(६२२४) लवङ्गादिचूर्णम् (४) ( यो. चि. म. । अ. २ ) लङ्गकङ्कोकणा महौषधं सचन्दनैला घनवंशलोचनम् । उशीरकृष्णागरु नागकेसरैः
पलानि जातीफल चन्द्रमांसिका ॥ शतावरी गोक्षुरकाश्वगन्धा
सत्वं गुडूच्यास्तगरं समांशम् ।
www.kobatirth.org
भारत - भैषज्य रत्नाकरः
होते हैं ।
संसेव्यतं विंशतिरत्र हन्ति ॥
लौंग, कंकोल, पीपल, सोंठ, सफेद चन्दन, इलायची, नागरमोथा, बंसलोचन, खस, अगर, नागकेसर, जायफल, कपूर, जटामांसी, शतावर, गोखरु, असगन्ध, गिलोय का सत और तगर समान भाग तथा खांड सबके बराबर ले कर चूर्ण बनावें ।
इसके सेवन से २० प्रकारके प्रमेह नष्ट
(६२२५) लवङ्गादिचूर्णम् (५) (बृ. नि. र. । अजीर्णा . ) शाणद्वयं स्यात्तु लवङ्गमेला
जातीफलं कोल सुनागफेनम् । माप्रमाणं सकलं विचूर्ण्य
शाणं कवोष्णेन जलेन पीतम् ॥ विषूचिकां हन्ति सुदारुणां च
शूलातिसारौ वमथुः प्रसक्तः ॥ लौंग और छोटी इलायची २-२ शाण ( प्रत्येक ७॥ माशे), जायफल ७॥ माशे और अफीम १। माशा लेकर चूर्ण बनावें ।
Acharya Shri Kailassagarsuri Gyanmandir
[ लकारादि
मात्रा - - ३ ॥
माशे ।
अनुपान -- मन्दोष्ण जल ।
इसके सेवन से भयंकर विसूचिका तथा शूल, अतिसार और वमनका नाश होता है ।
( व्यवहारिक मात्रा - १ से २ माशे तक ) लवङ्गादिचूर्णम् (वृड) (६) ( यो. चि. म. । अ. २ ) रस प्रकरण में देखिये |
For Private And Personal Use Only
(६२२६) लवङ्गाद्यं चूर्णम् (१) ( ग. नि. | चूर्णा. ) लवङ्गकङ्कोलकणावराङ्ग तालीसचन्यत्रुटिग्रन्थिकौन्त्यः । शृङ्गलवालुं लवली तुरङ्गी सकेसरा सोषण पत्रिका च ॥ द्विदाडिमं तिन्तिडिकोलमम्लं
रोधत्वचा तूणभवं च तैलम् । • कषशमानानि पलं च शुण्ठ्याः सिता समांशा कलचन्द्रसज्ञः ॥ लवङ्गनामा रुचिपक्तिदाता
सुगन्धी : क्षयरोगहन्ता । बलाशिसंवर्धन एष चूर्णो
वरः प्रयोज्यो नृपतेर्हिताय ॥ लौंग, कंकोल, पीपल, दालचीनी, तालीसपत्र, चव, छोटी इलायची, पीपलामूल, रेणुका, काकड़ासिंगी, एलबालुक, लवली ( हरफारेवड़ी), असगन्ध, नागरमोथा, काली मिर्च, जावत्री, अनारदाना, अनारकी छाल, तिन्तडीक, खड्डे बेर, लोध और