SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुटिकाप्रकरणम् ] चतुर्थों भागः (५१५८) मेथिकाद्यं चूर्णम् मेथी, सोया, अजवायन, मुलैठी, सोंठ, मिर्च, ( ग. नि. । परिशि. चूर्णा.) पीपल, हर्र, बहेड़ा, आमला, नागरमोथा, तेजपात, मेथिका शतपुष्पा च यवानी मधुयष्टिका । दालचीनी, इलायची, पुनर्नवा, शतावर, लज्जावन्ती, त्रिकटु त्रिफला मुस्ता त्रिजातं च पुनर्नवा ।। सफेद चन्दन, लाल चन्दन, मुनक्का, पोखरमूल ऋष्यमोक्ता समङ्गा च चन्दनं रक्तचन्दनम् । और मजीठ समान भाग लेकर चूर्ण बनावें । द्राक्षापुष्करमभिष्ठाः समं चूर्ण प्रकल्पयेत् ॥ इसमें धी और खांड मिलाकर गरम करके घृतखण्डेन पक्तव्यं काले स्त्रीणां च दापयेत् । सेवन करानेसे बन्ध्या स्त्री गर्भ धारण करती है। वन्ध्यानां गर्भजननं स्त्रीणां बलविवर्द्धनम् ॥ इसके अतिरिक्त यह वातरक्त, पित्तविकार रक्तवातप्रशमनं पित्तोपद्रवनाशनम्। | और त्रिदोष जन्य गर्भावरोधको भी नष्ट करता है। त्रिदोषे रुद्धगर्भे च परमं सुखकारकम् ॥ इसके सेवनसे स्त्रियोंकी बलवृद्धि भी होती है। इति मकारादिचूर्णप्रकरणम् अथ मकारादिगुटिकाप्रकरणम् मण्डूरवटकः अजमोदा यवानी च यष्टीमधुकमेव च । रस प्रकरणमें देखिये। मेथी जीरकयुग्मं च गृहीत्वा श्लक्ष्ण चूर्णितम् ॥ मण्डूरगुटिका यावन्त्येतानि चूर्णानि तावदेव तदौषधम् । रस प्रकरणमें देखिये। तावदेव सिता देया यावदायाति बन्धनम् ॥ घृतेन मधुना युक्तं मोदकं परिकल्पयेत् । मदनमञ्जरीगुटिका त्रिसुगन्धसमायुक्तं कर्पूरेणापि वासयेत् ।। रस प्रकरणमें देखिये। स्थापयेघृतभाण्डे च श्रीमन्मदनमोदकान् । (५१५९) मदनमोदकः | भक्षयेत्प्रातरुत्थाय वातश्लेष्मविनाशनम् ॥ (भै. र. । ग्रहण्य.; र. र. ख. । अ. २७) कासनं सर्वशुलनं वलीपलितनाशनम् । त्रैलोक्यविजयापत्रं सबीजं घृतभर्जितम् । आमवातविकारनं संग्रहग्रहणीहरम् ॥ समे शिलातले पश्चाच्चूर्णयेदतिचिक्कणम् ॥ सदा निषेवयेद्धीमान् रुच्यमग्निविवर्धनम् । त्रिकटु त्रिफला शृङ्गी कुष्ठधान्यकसैन्धवम् । एतत्कामविवृद्धयर्थं नारदेन प्रकीर्तितम् ।। शठी तालीसपत्रं च कट्फलं नागकेसरम् ॥ तेन स्त्रीणां सहस्राणि रेमे स यदुनन्दनः ॥ For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy