________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसमकरणम् ]
चतुर्थों भागः
४२३
इसे रोगोचित अनुपान के साथ देनेसे अनेक | अस्यानुपानयोगेन सर्वज्वरविनाशनः ॥ रोग नष्ट होते हैं।
तथा रेचकरः प्रोक्तः सौवर्चलफलत्रिकात् । यह रस रूक्ष, अग्निमांद्य-नाशक तथा क्षय, लवङ्ग कुङ्कुमं चैव दरदेन च संयुतः॥ पाण्डु, शोथ, उदर, गुल्म, प्रमेह, शूल, प्लीहा, |
ताम्बूलेन समं भक्ष्यो धातुवृद्धिकरः परः। ज्वर, दुष्ट व्रण, अर्श, संग्रहणी, भगन्दर, छदि और
विदारोचूर्णयोगेन धातुद्धिकरो मतः।
विजयादीप्यसंयुक्तो वमनस्य विकारनुत् ॥ त्रिदोषको नष्ट करता है।
सौवलं हरिद्रा च विजया दीप्यकस्तथा। रससिन्दूरम् (६)
अनेनोदरपीडां च सद्योजातां विनाशयेत् ॥ ( रसे. सा. स.)
चतुर्वल्लं पलाशस्य बीजाच द्विगुणं गुडात् । प्र. स. ४३५१ “ पारदभस्म-विधिः " | अस्यानुपानयोगेन कृमिदोषविनाशनः ॥ (१४) देखिये।
अहिफेनं लवङ्गं च दरदं विजया तथा । रससिन्दूरानुपानानि
अस्यानुपानतः सद्यः सर्वातीसारनाशनः ॥
सौवर्चलेन दीप्येन चानिमान्द्यहरः परः। (यो. र.)
क्षुद्वोधजनकश्चैव सिद्धनागेश्वरोदितः ॥ पिप्पलीमधुना सार्धं वातमेहं हिनस्ति च । गुडूचीसवयोगेन सर्वपुष्टिकरः स्मृतः । त्रिफलाशर्करासार्धे पित्तमेहहरा स्मृता । युक्तानुपानसहितः सर्वान्रोगान्विनाशयेत् ॥ पिप्पली मरिचं शुण्ठी भार्गी च मधुना सह ।
रससिन्दूरके अनुपान कासश्वासप्रशमनः शूलस्य च विनाशनः ॥ हरिद्राशर्करासार्धं रुधिरस्य विकारनुत् ।। ___ वातज प्रमेहमें—पीपलके चूर्ण और शहद त्र्यूषणं त्रिफला वासा कामलापाण्डमान्यत॥ के साथ चटाव । पिप्पली चित्रकं पथ्या तथा सौवर्चलं क्षिपेत् । पित्तज प्रमेहमें-त्रिफले के क्वाथमें खांड अग्निमान्द्यबद्धकोष्ठहृद्यथानाशनं परम् ॥ मिला कर उसके साथ खिलावें ।। शिलाजतु तथैला च सितोपलसमन्वितम् ।
___ खांसी, श्वास, शूलमें--पीपल, काली मिर्च मूत्रकृच्छ्रे प्रशस्तोऽयं सत्यं नागार्जुनोदितम् ॥
" सांठ और भरंगीके चूर्ण तथा शहदके साथ दें। लवङ्गं कुङ्कुम :पत्री हिङ्गुलं करहाटिका। पिप्पली विजया चैव समानीमानि कारयेत ॥ रक्तविकारर्मे-हल्दी के चूर्ण और खांड के कर्पूरादहिफेनाच्च नागाद्भागार्धकं क्षिपेत् । साथ दं सर्वमेकत्र सम्पर्य धातुवृद्धौ प्रदापयेत् ॥ कामला, पाण्डु, अग्निमांद्यमें-त्रिकुटा, सौवर्चलं लवङ्गं च भूनिम्बश्च हरीतकी। त्रिफला और बासेके क्वाथ के साथ सेवन करावें ।
For Private And Personal Use Only