________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैपज्य-रत्नाकरः
- [रकारादि
अथ रंकाराद्यवलेहप्रकरणम् (५९३३) रक्तप्रवाहिकान्तकलेहः । (५९३५) रसोनपाकः (१) (यो. त. । त. ७७.)
- (लशुनपाकः) लेहस्तैलसिताक्षौद्रतिलयष्ट्याह कल्कतः । (वृ. नि. र. । वातव्या.) बालस्य रुन्ध्यान्नियतं रक्तस्त्रावं प्रवाहिकाम् ॥ निस्तुपं लशुनं प्रस्थं क्षीरकुम्भे पचेत्सुधीः ।
मिश्री, तिल और मुलैठीके कल्कमें तिलका घृतं पलचतुष्कं च पचेच्च मृदुवदिना ॥ तेल और शहद मिला कर अवलेह बनावें । सुनिष्पन्नो मधुनिभो खण्डं प्रस्थद्वयं क्षिपेत् ।
यह लेह बालकांकी रक्तप्रवाहिकाको नष्ट यूपणं च चतुर्जातं ग्रन्थिकं चव्यचित्रकम् ।। करता है ।
विडङ्ग रजनीयुग्मं हपुषा वृद्धदारुकम् । (५९३४) रजन्यादिलेहः
पौष्करं दीप्यपुष्पं च सुरदारु पुनर्नवा ॥ (ग. नि. । बालरोगा. ११)
श्वदंष्ट्रा निम्बरास्ना च शतपुष्पा वरी सठी।
अश्वगन्धात्मगुप्ता च द्रव्याणि पिचुमात्रया ॥ रजनीदारुसरलश्रेयसीबृहतीद्वयम् । पृष्ठिपर्णी शताता च लीढं माक्षिकसर्पिषा ॥
शुक्रे यथावलं सेव्यं रसोनाख्यं रसायनम् । ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनम् ।।
सर्वान्वातामयान् शूलमपस्मारमुरः क्षतम् ॥ अतीसारज्वरश्वासकामलापाण्डुरोगजित् ॥
| गुल्मोदरवमिप्लीहवमंद्धिकृमीन जयेत् । बालानां सर्वरोगेषु पूजितं बलवर्णदम् ॥
विबन्धानाह शोफांश्च वहिमान्य बलक्षयम् ॥ .. हल्दी, देवदारु, सरल (चीर), हर्र, दो प्रका- हिक्कां श्वासं च कासांश्च अपतन्त्रकमेव च । रकी कटेली, पृश्निपर्णी और सौंफ; सबका समान | धनुर्वातं तथा यामं पक्षघातापतानकम् ॥ भाग चूर्ण लेकर शहद और धीमें मिलाकर अवलेह | अर्दिताक्षेपकं कुब्ज हनुग्रहशिरोग्रहम् । बनावें।
विश्वाची गृध्रसी खल्ली पङ्गुवातं च सन्धिजम् ।। ___ यह अवलेह ग्रहणीको दीम और वायुको बाधिये सर्वशूलं च नाशयेदतिवेगतः । अनुलोम करतो तथा अतिसार, ज्वर, श्वास, वातव्याधिगजन्द्रस्य कसराव कृतः शुभः ॥ कामला, पाण्डु आदि समस्त बाल रोगांको नष्ट | कफव्याधिप्रशमनो बलपुष्टिकरः स्मृतः ॥ करता है।
.
१ प्रस्थ छिलके रहित ल्हसनको पीस कर रतिवल्लभपूगपाकः
१ कुम्भ (६४ सेर) दूधमें मिलाकर उसमें ४० (यो. र.; वृ. यो. त..) तोले घी मिलावें और फिर सबको मन्दाग्नि पर रस प्रकरणमें देखिये।
पकावें । जब पकते पकते शहदके समान गाढ़ा
For Private And Personal Use Only