________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
भारत-भैषज्य-रत्नाकरः
[यकारादि
इनके सेवनसे तिल्ली, पुराना यकृत, आठ प्र- (५८२५) यकृदरिलौहम् कारके उदर रोग, आनाह, ज्वर, पाण्डु, कामला, | (भै. र.; र. चं.; र. सा. सं.; र. रा. सु. । शोथ, हलीमक, अग्निमांद्य और अरुचिका नाश
यकृल्पीहा.; रसें. चि. म. । अ. ९.) होता है।
| द्विकर्ष लौहचूर्णस्य गगनस्य पलार्द्धकम् । (५८२४) यकृत्प्लीहोदारिलौहम् कर्ष शुद्धं मृतं तानं लिम्पाकामित्वचः पलम्॥ स्वर्ण रौप्यं तथा तानं वङ्गश्चा, समाक्षिकम् । मृगाजिनभस्मपलं सर्वमेकत्र कारयेत् । सर्वार्द्ध जारितं लौहं कल्पयेत्कुशलो भिषक् ॥ चतुर्गुआप्रमाणेन वटिकां कारयेद्भिपक् ।। शृङ्गवेररसेनापि शेफालीदलजै रसैः ।
यकृत्प्लीहोदरश्चैव कामलाश्च हलीमकम् । स्वरसैबिल्वपत्राणां काथैश्च कटुतिक्तजैः॥ कासं श्वासं ज्वरं हन्ति बलवर्णाग्निवर्द्धनम् ।। रसेन बहुमञ्जर्याः भावयेच त्रिधा त्रिधा। । | यकृदरिनाम लौहं सर्वव्याधिनिषूदनम् ॥ वलमा प्रदातव्यं पर्पटकाथसंयुतम् ॥
लोह भस्म और अभ्रक भस्म २॥-२॥ तोले, प्लीहानं यकृतं श्वासं कासञ्न विषमज्वरम् । । ताम्र भस्म १। तोला तथा बिजौर नीबूकी गुल्मशोथोदरानाहमग्रमांसमरोचकम् ॥ | जड़की छालका चूर्ण और मृग चर्मकी भस्म ५-५ कामलां पाण्डुरोगश्च चिरकालानुवन्धिनम् । | तोले लेकर सबको एकत्र करके पानीके साथ धोट सर्वान् रोगानिहन्त्याशु वातपित्तकफोद्भवान् ॥ कर ४-४ रत्तीकी गोलियां बना लें। ___स्वर्ण भस्म, रौप्य भस्म, ताम्र भस्म, बंग इनके सेवनसे यकृदुदर, प्लीहोदर, कामला, भस्म, अभ्रक भस्म और स्वर्ण माक्षिक भस्म १-- हलीमक, खांसी, श्वास और ज्वरका नाश होता १ भाग तथा लोह भस्म सबसे आधी ( ३ भाग) तथा बल वर्ण और अग्निकी वृद्धि होती है । ले कर सबको एकत्र मिला कर उसे अद्रकके रस, (५८२६) यकृदरिलौहम् (वृहत्) शेफाली ( हार सिंहार ) के पत्तोंके रस, बेल पत्रके
(भै. र. । प्लीहयकृ.) रस, चिरायतेके काथ और तुलसीके रसकी पृथक्
पारदं गन्धकञ्चाभ्रं त्र्यूषणं कटुकीं तथा । पृथक ३-३ भावना दे कर ३.-३ रत्तीकी गोलियां
त्रायमाणां विषां पाठां पिचुमर्द हरीतकीम् ॥
चित्रकं पर्पटं मुस्तं समभागं प्रकल्पयेत् । __ अनुपान-पित्तपापड़ेका काथ । सर्वार्द्ध जारितं लौहं गुडूचीस्वरसैदिनम् ॥
इनके सेवनसे प्लीहा, यकृत् , श्वास, खांसी, निष्पिष्य वटिका कार्या त्रिगुनाफलमानतः । विषम ज्वर, गुल्म, शोथ, उदर, आनाह, अग्रमांस प्लीहोदरस्कृद्गुल्मान् सर्वोपद्रवसंयुतान् । (हृद्रोग विशेष), अरुचि, कामला और पुराने पाण्डु ऐकाहिक द्वयाहिकं वा व्याहिकं चातुराहिकम् । का नाश होता है।
| सर्वान् ज्वरान्निहन्त्याशु भक्षणादाकद्रवैः ॥
बना लें।
For Private And Personal Use Only