________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रप्रकरणम्
चतुर्थों भागः
होता है । तथा इसे सेवन करनेसे गुल्म, यकृत् , सर्वार्थीसि भगन्दरान क्रिमिगदान पश्चैव प्लीहा और उदर रोग नष्ट होते हैं ।
कासांस्तथा (मात्रा-१ बूंद । पानीमें डालकर पिलावें ।) हिकाश्लीपदकोषदृद्धिमरुचिव्याधि महादारुणम्। (५६९९) महाद्रावकरसः नव्यं वा चिरज ज्वरं बहुविधं छर्दि क्रिमीन् ( भै. र. । प्लीहा.)
विंशति शुद्धं काञ्चनमाक्षिकं मृदुतरं कांस्याभिधं तत्तथा। यक्ष्माणं चिरजामवातपिडकावीसर्पविस्फोटकम्।। सिन्धूत्थं विमलं रसाअनवरं फेनः स्रवन्तापतेः। उन्मादं स्वरभेदमबुंदमपि स्वेदश्च हृत्पाणिजं क्षारौ सर्जिकसाम्भलौ सुविमलौ भागास्त्व-जिह्वास्तम्भगलग्रहं चिरभवं ग्रीवारुजामुल्वणाम्।
मीषां समाः। नासाकर्णशिरोऽक्षिवक्त्रजगदान् क्षुद्रामयांश्चासप्तानां सदृशन्तु टङ्गणमिहास्याझै नृसारः ।
परान् सितः ॥ हन्यादेव चिरोत्थितान् बहुविधानन्यांश्च तत्तुल्या स्फटिकारिका त्रिसदृशः शुक्लो यव
रोगानपि ॥ स्याग्रजः। एकः स्यादपरो हि टङ्गणमुर्खदैव्यैः परैः सप्तकैकाशीशत्रितयं यवाग्रजसमं सञ्चूर्ण्य सवै न्यसेत् रन्यस्तु स्फटिकारिटङ्गणयवक्षाराग्रका पीसकैः । पात्रे काचमये मृदम्बरवृते यन्त्रे वकाख्ये भिषक् जानीयाद गुरुतो विभागमनयोर्यन्त्रादिकं चापर ज्वालेन क्रमवर्द्धिनात्यवहितोऽमीषां रसं पातयेत
यव निर्दिष्टास्त्रय एव भेषजवराः स्वल्पो महान् यो द्राग् भस्म वराटिकां प्रकुरुते सोऽयं महा
द्रावकः। को वक्तुं प्रभवेदमुष्य नितरां सम्यग् गुणान्
___टङ्गणादिकासीसान्तैः सप्तद्रव्यैर्मध्यमः । स्फटि
| कारिकाशीशान्तश्चतुर्दव्यै स्वल्पः । स्वर्णमाक्षिकादिपासंग्यात् कथयामि तान् शृणु गुणानस्यैव ।
नव कासीसत्रितयान्तैर्महान् ।
कांश्चित्परान् । शुद्ध स्वर्ण माक्षिक और कांस्य माक्षिकका एतद्वल्लचतुष्टयं सह गिलेत् शुण्ठया लवङ्गेन बा | अत्यन्त महीन चूर्ण, सेंधा नमक, रसौत, समन्दर तत्पश्चात्परिवासितं बहुगुणं ताम्बूलकं भक्षयेत् ॥ झाग, सज्जीखार और सांभलक्षार १-१ भाग निःशेष विनिहन्त्यसौ चिरभवान्यष्टोदराणि सुहोगा ७ भाग, नौसादर ३॥ भाग, फटकी ३॥
ध्रुवम् । | भाग, सफेद जवाखार १४ भाग और तीनों प्रकागुल्मं पाण्डुहलीमकं सुकठिनामष्ठोलिकां कामलां रके कसीस ( कसीस, धातु कसीस. पुष्प कसीस ) मन्दाग्निं विषमाग्नितां बहुविधान् शोथांश्च समान-भाग-मिश्रित १४ भाग ले कर सबको
शूलानपि ॥ । एकत्र पीस कर, कपर मिट्टी की हुई आतशी शीशीमें
मध्यमः॥
For Private And Personal Use Only