________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२ भारत-भैषज्य-रत्नाकरः
[ मकारादि वंशत्वगश्वगन्धा हिङ्गु दधित्थाम्लवेतसं लाक्षा। यथाहं नाभिजानामि वासुदेवपराजयम् । मधुमधूकसोमराजीवचारुहारोचनातगरम् ॥ मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम् ॥ अगदोऽयं वैश्रवणायाख्यातस्त्रयम्बकेण षष्टयङ्गः अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम् । अप्रतिहतप्रभावः ख्यातो महागन्धहस्तीति ॥ हिलिहिलिमिलिमिलिसंसृष्टे रक्ष सर्व भेषपित्तेन गवां पेष्या गुलिकाः कार्यास्तु पुष्य
. जोत्तमे स्वाहा ॥ योगेन ।
___ इति महागन्धहस्ती नामाऽगदः । पानाञ्जनप्रलेपैः प्रसाधयेत्सर्वकर्माणि ॥
तेजपात, अगर, नागरमोथा, इलायची, पञ्चपिल्लं कण्डू तिमिरं रायन्ध्यं काचर्बुदं पटलम्
| निर्यास (राल, गूगल, सिल्हक, लोबान और अफीम). हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम्॥
चन्दन, स्पृक्का (असवरग), दालचीनी, जटामांसी, विषमज्वरानजीर्णान्दद्रुकण्डूविसूचिकापामाः । कुष्ठं किटिभं चित्रं विचर्चिकां चोपहन्ति नृणाम
कमल, सुगन्धबोला, रेणुका, खस, नखी नामक विषं मूषिकलूतानां सर्वेषां पन्नगानां च । ।
गन्ध द्रव्य, देवदारु, धतूरा, केसर, गन्धतृण, कूठ,
फूलप्रियङ्गु, तगर, सिरसका पंचांग (छाल, फूल, पत्र आशु विषं नाशयति मूलजमथ कन्दजं सर्वम् ॥
बीज, जड़); सांठ, मिर्च, पीपल, हरताल, मनसिल, एतेन लिप्तगात्रः सर्पान गृह्णाति भक्षयेच्च विषम्
१५५ जीरा, अपराजिता (सफेद फूलकी कोयल), कटभी कालपरीतोऽपि नरो जीवति नित्यं निरातङ्कः।।
रातक( अपराजिता भेद या छोटी माल कंगनी), करञ्ज, आनद्धे गुदलेपो योनौ लेपश्च मूढगर्भाणाम् ।।
माणाम् ।। सफेद सरसो, संभालु, हल्दी, तुलसी, रसौत, गेरु, मोतिषु च ललाटे लेपनमाहुः प्रधानतमम ।। मजीठ, नीमके पत्तोंका रस, बांसकी छाल, असगन्ध, भेरीमृदङ्गपटहान् छत्राण्यमुना तथा ध्वजपताका
N होंग, कैथ, अम्लबेत, लाख, मुलैठी, महुवेके फूल, लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेदर्शयेन्मतिमान्।।
बाबची, वच, रुहा - ( दूर्वा या मांसरोहिणी) यत्र च सन्निहितोऽयं न तत्र बालग्रहान रक्षांसि
गोरोचन और तगर, पुष्य नक्षत्रमें ये साठ न च कार्मणवेताला भजन्ति नाथर्वणा मन्त्राः |
| ओषधियां समान भाग लेकर महीन चूर्ण बनावें सर्वग्रहा न तत्र प्रभवन्ति न चाग्निशस्त्रनृपचौराः
॥रा और उसे गोपित्तमें* घोटकर गोलियां बना लें। लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्त्यस्ति ॥
इसे पान अञ्जन पिष्यमाण इमं चात्र सिद्धं मन्त्रमुदीरयेत् ।।
और प्रलेप द्वारा प्रयुक्त मम माता जया नाम विजयो नाम मे पिता ॥
करना चाहिये । सोऽहं जयो जयापुत्रो विजयोऽथ जयामि च ।
इसे हित मित पथ्य भोजन करते हुवे आंखमें नमः पुरुषसिंहाय विष्णवे विश्वकर्मणे ॥ Xमूल पाठमें गोपित्त शब्द है परन्तु १० सनातनाय कृष्णाय भवाय विभवाय च । . वर्षका पुराना गोघृत मिलानेसे भी गुण दायक तेजो वृषाकपेः साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे ॥ । सिद्ध होगा ।
For Private And Personal Use Only