________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२ भारत-भैषज्य-रत्नाकरः
[ मकारादि इसे पानमें रख कर खिलानेसे विषम ज्वर
मेघनादरसः (६) नष्ट होता है।
(र. का. धे. ; यो. र. । प्रमेह; वृ. यो. त.। अनुपान-रस खिलानेके पश्चात् गिलोय, त. १०३; वृ. नि. र. । प्रमे. ; यो. गोखरु, मूसली, मुण्डी और शतावरका काथ
त. । त. ५१.) पिलाना चाहिये।
प्रयोग सं. ४४६४ " प्रमेह बद्र रस"
देखिये। मात्रा-२ रत्ती । पथ्य-दूध भात ।
मेघवन्धरसः (५६६९) मेघनादरसः (५)
(र. र. । प्रमेह.) ( यो. र. ; र. चं. । रेचका.)
" प्रमेह बद्ध रसः” प्रयोग संख्या ४४६४ दरदं टङ्कणं चैव सैन्धवं च कटुत्रयम् ।
| देखिये । त्रिफला हारहूरा च कृमिन्नं रामठं तथा ॥ दस्यु दीप्यं समानं च दन्ती सर्वार्धभागिका ।।
(५६७०) मेथीपाकः जम्बीरवारा सम्मध चणकस्य प्रमाणतः ॥ ( नपु. मृता. । त. ४) उष्णोदकानुपानेन कृम्यामान्तं विरेचनम् । मेथी प्रस्थमिता पलद्वयमितं चूर्ण वरीसम्भवम् तस्योपरि हितं देयं पथ्यं दध्योदनं परम् ॥ स्वपत्राऽनलविश्वजीरमगधाद्राक्षाशिवागो- . उदरे पाण्डुशोफे च शोफोदरजलोदरे। सर्वज्वरे च विषमे मेघनादः प्रशस्यते ॥ | धात्रीनागकणाप्रियङ्गुमुसलीकीनाशबीजैः समैः
शुद्ध हिंगुल, सुहागेकी खील, सेंधा नमक, | पिष्टैः सूक्ष्मतरं पलैकतुलितैः सांठ, मिर्च, पीपल, हर्र, बहेड़ा, आमला, द्राक्षा
सर्वैः पृथक् पाचयेत् ॥ (मुनक्का), बायबिडंग, हींग, चोरक और अजमोद
गोदुग्वेन चतुर्गुणेन विधिना १-१ भाग तथा शुद्ध जमालगोटा सबसे आधा
मन्दाग्निना वैद्यराट (७ भाग) लेकर सबको जम्बीरी नीबूके रसमें घोट
यावत्तद्धनतामियादथ ततः सर्वद्विभागा सिता। कर चनेके बराबर गोलियां बनावें ।
| पाच्यापाच्य सुशीतमेतदखिलं दृष्ट्वा तदेलाद्वयं इन्हें उष्ण जलके साथ देनेसे विरेचन हो कर | मज्जाचारुभवाथ देवकसम खार्जरवातामकम ॥ आम और कृमि निकल जाते हैं।
जातीपत्रसमं विदल्यदलितं प्राग्गोघृतैर्भजिते यह रस उदर रोग, पाण्डु, शोथ, शोथोदर, | युक्तांशैरवधूल्यमेव सकलं तन्मोदकान्कल्पयेत् । जलोदर, विषम ज्वर और अन्य समस्त ज्वरोंमें | वङ्गाभ्रेण पलार्द्धकेन सहितान्सम्भक्ष्य यावद्धलम् उपयोगी है।
कान्तासङ्गविलासभोगचपलो वृद्धो युवा वै पथ्य--दही भात ।
भवेत् ।।
For Private And Personal Use Only