________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
भारत-भैषज्य-रत्नाकरः
[ मकारादि
कुष्ठ, चर्म कुष्ठ, विस्फोटक और मण्डल कुष्ठादि का (५६००) माणिक्यरसः (३) नाश होता है।
(र. चं. : रसे. सा. सं. ; र. रा, सु. ; भै. र. । (५५९९) माणिक्यरसः (२)
कुष्ठ. ; रसे. चि. म. । अ. ९.) (रसमाणिक्यम् )
पलं तालं पलं गन्धं शिलायाश्च पलार्धकम् ॥
चपलं शुद्धशीसं च ताम्रमभ्रमयोरजः । (र. च. । राजयक्ष्मा ; र. रा. सु. । राजय. )
एतेषां कोलभागं च वटक्षीरेण मर्दयेत् ॥ शुद्धमूतं पलान्यष्टौ कुनटी तस्य तत्समः।
ततो दिनत्रयं धर्मे निम्बकाथेन भावयेत् । नागपत्रं चाष्टपलमष्टौ स्याच्छुद्धगन्धकः ॥
गुडूचीबालहिन्तालवानरीनीलझिण्टिका ॥ एकत्र कजलीं कृत्वा काचकूप्यां विनिक्षिपेत् । शोभाञ्जनमराजाजिनिर्गुण्डीहयमारकम् । वालुकायन्त्रमध्ये तु अग्निः षोडशयामकम् ॥ एषां शाणमितं चूर्णमेकीकृत्य सरित्तटे । भवेन्माणिक्यवर्णोऽयं शुक्रस्तम्भं करोति च । मृत्पात्रे कठिने कृत्वा मृदम्बरयुते दृढे । जराव्याधिविनाशाय राजरोगकुलान्तकृत् ॥ एकाकी पाकविद्वैद्यो नमः शिथिलकुन्तलः ॥ दशरात्रप्रयोगेण महाव्याधिविनाशनम् । | पचेदवहितो रात्रौ यत्नात्संयतमानसः । रक्तिका सदा पथ्यं वृद्धः संयाति यौवनम् ॥ शनैर्मध्यमवेगेन वहिना प्रहरद्वयम् ॥ - शुद्ध पारा ४० तोले, शुद्ध मनसिल ४० तोले प्रातः सम्पूज्य मार्तण्डं स्वाङ्गशीतं समुद्धरेत् । शुद्ध शीसा ४० तोले और शुद्ध गन्धक ४० तोले | यदि भाग्यवशादेतन्माणिक्याभं शुभं भवेत् ॥ लेकर प्रथम सीसेको पिघलाकर पारेमें डालकर घोटें। तद्धि जानीहि भैषज्यं सर्वकुष्ठविनाशनम् । जब वह उसमें मिल जाय तो अन्य औषधे मिला- सर्पिषा मधुना लौहपात्रे तद्दण्डमर्दितम् ॥ कर कज्जली बनार्वे । एवं उसे आतशी शीशीमें | द्विगुझं सर्बकुष्ठानां नाशनं बलबद्धनम् । भरकर १६ पहर तक बालुका यन्त्र में पकावें । शीतलं सारसं तोयं दग्यं वा पाकशीतलम् ॥ तदनन्तर शीशीके स्वांग शीतल होने पर उसमेंसे । आनीतं तत्क्षणादाजमनुपानं सुखावहम् । रसको निकालकर सुरक्षित रक्खें । यह माणिक्यके वातरक्तं शीतपित्तं हिक्कां च दारुणां जयेत् ।। समान चमकदार होगा।
ज्वरान्सन्विातरोगान्पाण्डं कण्डं च कामलाम् । इसके सेवनसे जरा व्याधि नष्ट हो कर वृद्ध | श्रीमद्गहननाथेन निर्मितो बहुयत्नतः॥ पुरुष भी युवाके समान हो जाता है ।
शुद्ध हरताल ५ तोले, शुद्ध गन्धक ५ तोले, __ यह रस राजयक्ष्माको केवल १० दिनमें ही | शुद्ध मनसिल २॥ तोले; तथा चपल (पारद), शुद्ध नष्ट कर देता है तथा वीर्यस्तम्भक है ।
सीसा, ताम्र भस्म, अभ्रक भस्म और लोह भस्म ___ मात्रा-आधी रत्ती।
आधा आधा कर्ष (प्रत्येक ७॥ माशे) लेकर
For Private And Personal Use Only