SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्थी भागः रसप्रकरणम् ] इसे १ या २ कर्ष मात्रानुसार जायफलके चूर्णके साथ देनेसे उत्तम वैद्यों द्वारा व्यक्त सन्नि पात रोगी भी शीघ्र ही स्वस्थ हो जाता है । ( व्यवहारिक मात्रा - २ रत्ती ) (५५५७) महाभ्रवटी (१) ( भै. र. । स्त्री.; रसे. चि. म. । अ. ९: र. रा. सु.; रसे. सा. सं. । सूतिका. ) मृतमभ्रञ्च लौहञ्च कुनटी ताम्रकन्तथा । रसगन्धकटङ्गञ्च यवक्षारफलत्रिकम् || प्रत्येकं तोलकं ग्राह्यमूषणं पञ्चतोलकम् । सर्वमेतं चूर्ण प्रत्येकेन विभावयेत् ॥ ग्रीष्मसुन्दर सिंहास्य नागवल्ल्या रसेन च । रक्तकैकप्रमाणेन वटिकां कारयेद्भिषक् ॥ योजयेत्सर्वथा वैद्यः सूतिकारोगशान्तये || Acharya Shri Kailassagarsuri Gyanmandir २०७ गरलस्य तथा माषचतुष्कञ्चैव चूर्णितम् । दृढपाषाणपात्रे च भूयोभूयः सुचूर्णितम् ॥ २ तत्सर्वं भावयेदेषां रसैः प्रत्येकशः पलैः । देवराजानाख्यस्य केशराजाख्यकस्य च ॥ ३ सोमराजस्य भृङ्गाख्यराजस्य श्रीफलस्य च । पारिभद्राग्निमन्थस्य वृद्धदारस्य तुम्बुरोः ॥ ४ मण्डूकपर्णो निर्गुण्डीपूतिकोन्मत्तकस्य च । श्वेतापराजितायाश्च जयन्त्याश्चित्रकस्य च ॥ ५ ग्रीष्मसुन्दरकस्याटरूषकस्य रसेन तु । रसैस्ताम्बूल वल्ल्याच पत्रोत्थैर्भावयेत् पृथक ॥६ द्रवे किञ्चित् स्थिते चूर्ण मरिचस्य पलं क्षिपेत् ततश्चैव वटी कुर्यान्मात्रां दद्यात् यथोचिताम् ॥ ज्वरे चैवातिसारे च कासे श्वासे क्षये तथा । सन्निपातज्वरे चैव विविधे विषमज्वरे || क्षय रोगेषु सर्वेषु क्षीणशुक्रे च यक्ष्मणि । ग्रहण्याञ्चभूतायां सूतिकायां विशेषतः ॥ शोभे शुले तथा साध्ये स्थविरे चामवातके । मन्दानलेऽवले चैव सकले श्लेष्मजे गये ॥ पीनसेऽपीनसे चैव पक्वेऽपक्वे विशेषतः । वातश्लेष्मणि वाते वा विविधे चेन्द्रियस्थिते ॥ वातवृद्धे वृते पित्ते वलासेनावृतेऽपि च । अष्टसूदररोगेषु कण्ठरोगे प्रशस्यते ॥ अजीर्णे कर्णरोगे च कृशे स्थूले च यक्ष्मणि । अयं सर्वगदेष्वेव रसो वै परिकीर्तितः ॥ महाभ्रवटिका सेयं परं श्रेष्ठा रसायने । नोट - र. रा. सु. तथा रसें. सं. में. श्लोक सं. ३ - ४-५ नहीं हैं । एवं गुण भी इस प्रकार लिखे हैं For Private And Personal Use Only अभ्रक भस्म, लोह भस्म, शुद्ध मनसिल, ताम्र भस्म, शुद्ध पारद, शुद्ध गन्धक, सुहागेकी खील, जवाखार तथा हर्र, बहेड़े और आमलेका चूर्ण १-१ तोला एवं काली मिर्चका चूर्ण ५ तोले लेकर सबको एकत्र मिला कर गूमा, बासे और पानके रस में पृथक् पृथक् १-१ दिन घोट कर १ - १ रत्ती की गोलियां बनावें । इनके सेवन से सूतिका रोग नष्ट होता है । (५५५८) महाभ्रवटी (२) (भै. र. । ग्रहणी.; र. र. । राजय. र. रा. सु. । संग्रह .; र. सा. सं.; र. रा. सु. । सूतिका. ) अभ्रकं पुटितं ताम्रं लौहं गन्धकपारदम् । कुनटी टङ्कणक्षारं त्रिफला च पलं पलम् || १ | सर्वातीसारशमनं सर्वशूलनिवारणम् ॥
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy