________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३
भारत-भैषज्य-रत्नाकरः
[मकारादि
महानाराचरसः (१)
इससे ६ मासमें कुष्ट नष्ट हो कर शरीर (र. रा. सु. । गुल्म; धन्व. । गुल्मा.; रसें. सा. कान्तिमान हो जाता है । सं. । गुल्मा .: रसें. चि. म. । अ. ९)
(व्यवहारिक मात्रा-१ माशा।) भा. भै. र. भाग ३ प्रयोग संख्या ३६४१ (५५५३) महापर्पटीरसः "नाराचरस (१)” देखिये
(र. का. धे. प्रदर; र. चि. म. । स्तवक ७.) महानाराचरसः (२) वेदमाषोरसो ग्राह्यो गन्धस्तस्माद् द्विभागिकः। ( र. रा. सु. । गुल्म. ; धन्व. । गुल्मा. ; | कृत्वा कजलिका सूक्ष्मां घृताक्तां वहिना द्रवाम् रसें. सा. सं. । गुल्मा. ; रसें. चि. म. । अ. ९) लोहपात्रे स्थितां तां च पर्पटी क्रियते रसः । प्र. सं. ३६४४ " नाराचरस" (४) देखिये । तस्य द्वादश माषाः स्युच्छुण्ठीचूर्णन्तु माषकम्' महानाराचरसः (३)
पिप्पली मरिचं चैव सैन्धवं ससुवर्चलम् ।
स्वर्जिका बिडमेतानि प्रत्येकं शुण्ठिकासमम् ॥ (वृ. नि. र. । वातव्या. ; भा. प्र. । वात
सर्वं च गृह्यते पिष्टं शुद्धं चापि तथाभ्रकम् । व्या. ; वृ. यो. त. । त. ९० )
| तदेकी क्रियते सूक्ष्मं बहुपिष्टवाऽथमिश्यते । प्रयोग सं. ३६४८ “ नाराच रस" सं.
गन्धद्रुते शुभे भाण्डे तच सर्व निधीयते । (८) देखिये।
खादेदग्निवलापेक्षी काञ्जिकेनाम्भसाऽथवा ॥ (५५५२) महानिम्बादिचूर्णम् - अर्शःसु गुदपीडासु युदरेषु च शस्यते ।
(र. र. स. । उ. ख. अ. २०) स्थौल्ये पाण्यामये जातश्लैष्मिकेऽजीर्णदूषिते । महानिम्बस्य सारेण मर्दितां गन्धपिष्टिकाम । येषु रोगेषु याक्तव्यस्तेषु योग्यौषधैः समम् ॥ अमृतावाकुचीकान्तात्रिफलाचूर्णसंयुताम् ॥ कामलायां ग्रहण्यां च मन्दाग्नौ च प्रयुज्यते । भक्षयेदायसे न्यस्तां कुष्ठे पाणितलोनिमताम। महापपेटिकाख्योऽयं रसो योग्यानुपानतः ।। सा कुर्याल्लेपनात्कान्ति षण्मासाद्धिमायुषः।।
शुद्ध पारद ४ माशे और शुद् गन्धक ८ शुद्ध गन्धक ६ भाग तथा गिलोय, बाबची, ! माशे लेकर दोनोंको एकत्र खरल करके महीन फूल प्रियङ्गु, हर्र, बहेड़ा और आमलेका चूर्ण १-१ कजली बनावें और एक लोह पात्रमें घी चुपड़ भाग लेकर सबको (एक दिन ) बकायनके |
कर उसमें वह कजली डाल कर मन्दाग्नि पर स्वरसमें घोटें।
पकावें । जब कज्जली पिघल जाए तो उसे शीघ्रता इसमेंसे १। तोला चूर्ण रात्रिको पानी में भि
१ 'जया' इति पाठान्तरम् । गोकर लोह पात्रमें रख दें और प्रातःकाल खावें
२ स्याच्छुण्ठी षण्माषका भवेत् । और उसका कुष्ठ पर लेप भी करें।
३ प्रत्येकं च चतुष्टयमिति पाठान्तरम् ।
For Private And Personal Use Only