SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रसरसकभुजङ्गास्तारतापीजवङ्गा गगनतरणिसारा वेधमुख्यास्तुषाराः । द्विगुणित सितमेतच्चूर्ण गोलं विदध्यातदनु मधुहवि प्राश्य पेयं पयोsनु ॥ Acharya Shri Kailassagarsuri Gyanmandir रसप्रकरणम् ] चतुर्थी भागः खुरासानी अजवायन, धतूरेके बीज, अकर - करा, समन्दर सोख, माजूफल, और पोस्तका डोढा ५-५ तोले तथा भांग समस्त चूर्णसे आधी । (५५३४) महाकामेश्वरो मोदकः यक्ष्माणं ग्रहणीगदं गुदरुजामानाहप्लीहोदराग्युन्मादानलसाददीर्घ कसनापस्मारमेहाश्मरी: । शूलं श्वासमरोचकं ज्वरमुरोरोगं क्रिमि कामलां पाण्डुत्वं च हलीमकं च जयति श्रीमानयं लीलया ।। रेतःक्षीणमलं करोति मदनोन्मादेन मन्दानलं ( वृ. यो. त. । त. १४७ ) पक्त्या गुर्वशनस्य दीनवपुषं कान्त्या जड मेधया कङ्कhot बृहदेलिकागज लावीरावरीन्दीवरी- कार्नाटीशतसङ्गसङ्गरजयोद्दामश्रिया कामिनं वासवत्सकवीजवारणकणाविश्वोपकुल्योषणम्। दुर्बीजं शुभरेतसं सुतनयं कुर्याचलङ्कारिणम् || बीजानि त्रपुत्रिकण्टकशणामाषेक्षुराणां तथा पारीन्द्रं च पराक्रमेण तुरगं वेगेन तारापति मज्जानो बदरी बिभीतकशिवा धात्रीप्रियालोद्भवाः कान्त्या च द्विरदं बलेन शिखिनं नादेन बुद्ध्यातालीसं शिवकन्दलामृतलतागाङ्गेरुकी बीजकं शृङ्गीधान्यकचित्रकं समुसलीहीरासटोमेथिकाः । नासत्यावधारी करोति वपुषा लावण्यलक्ष्मीजुषा श्रीकामेश्वरसेवया गतवया अप्येति यूनः श्रियम् ॥ बुधम् । दाभोऽथ मेदसुमहामेदे च काकोलिका तद्वत्क्षीरकवासी निगदिता वृद्धिस्तथा मृद्विका शालू कद्रयराजिकाद्वयपृथग्जीराजमोदादयं श्रीखण्डद्वयमधिशोषमुसली मांसी सवांशी मिसिः । ॥ जातीपलिवङ्गमकर्करभः काश्मीरकं दाडिमं चातुर्जातकलोणिका कुमुदिकाजातीफलं यष्टिका द्राक्षाखाखस वल्कलं मदनकं शृङ्गाटोपणं जम्बूद्मकपुष्कराढकदलीकन्दा श्वगन्धास्तिलाः माषाः शाल्मलिबीजवल्कलरसामूलं च पौनर्नवम् कर्षाशं विजयाsखिलार्धतुलया देयाऽथ शुक्त्थंशकाः ॥ १८९ कंकोल, बड़ी इलायची, नागबला (गंगेरन), अतिबला, शतावर, महा शतावर, बासा, इन्द्रजौ, गजपीपल, सेठ, पीपल, काली मिरच, खीरेके बीज, गोखरु, सनके बीज, उड़द, तालमखाना, बेरकी गुठली की गिरी, हर्र और आम की गुठली की गिरी चिरौंजी, तालीस पत्र, आमला, कमलगट्टा, गिलोय, गंगेरन, बिजयसार,, काकड़ासिंगी, धनिया, चीता, काली मूसली, हीराबोल, कचूर, मेथी, दारूहल्दी, जीवक, ऋषभक, मेदा, महामेदा, काकोली, क्षीरकाकोली, काकजंघा, वृद्धि, मुनक्का, कसेरु, कमलकन्द, सफेद सरसों, राई, सफेद जीरा, काला जीरा, अजवायन, अजमोद, दो प्रकारका सफेद चन्दन*, समन्दरसोख, सफेद मूसली, जटामांसी, बंसलोचन, सौंफ, जावत्री, लौंग, अकरकरा, केसर, For Private And Personal Use Only # एक वह जो तोड़ने से भीतरसे नरम निकलता है और दूसरा जो सूखा निकलता है ।
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy