________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम् ]
चतुर्थों भागः
अशीतिदिवसस्यान्ते तदन्ताः प्रच्यवन्ति च । जायते तत्तदा कल्पे सत्वेष्वपि महत्स्वपि । आलस्यमरुचिर्देहे जायते सप्तकद्वयात् ॥ अनिच्छा देहिनः शास्त्रे दौमनस्यं शुभेऽपि च॥ अंशेन च भवेदेहे छदैनं च मुखेन च । एतदर्थ निषेधोऽस्ति कथितः पूर्वमूरिभिः। भवेत्तन्मनुजस्यापि सेवनाच रसायनम् ॥ कर्तव्यस्यापि कर्तव्यः सङ्कल्पः कल्पपूर्ववत् ।। एवं पग्मासपर्यन्तं सेवयेत्तं रसेश्वरम् । भविष्यति न सन्देहो मोह उत्सृज्यते यदि । मासत्रये समायान्ति नूतनाः केशसञ्चयाः॥
अष्टदशानि कुष्ठानि वातरक्तं महामयम् ॥ दृढा दन्ता जायन्ते नवीनाः पुण्यभागिनः । साध्यासाध्यं नाशयति महाकस्परसो भृशम् ।। पुनर्नवं वपुः कुर्याद् द्वितीयो मीनकेतनः ॥ १ सेर पारदको क्रमशः गण्डदूर्वा, भंगरा, सिद्धमण्डलसिद्धाङ्गो ब्रह्मायुः कल्पपारगः ।
घीकुमार, कटेली, त्रिफला, मकोय, केला, असगन्ध, दन्ताबलबलः प्राक्षो हरिवेगो दृढेन्द्रियः ॥
भरंगी, मूसली और पुनर्नवा के रसमें पृथक् पृथक् निरामयो महोत्साहो महाशिवमनोहरः।
एक एक दिन खरल करें । तदनन्तर उसमें २ सेर वनितानां शतं गच्छेत्पुत्राणां शतमाप्नुयात् ॥
| सेंधा नमकका चूर्ण मिलाकर घृतकुमारीके रसके कालालिकुलसंकाशकुटिलालकपल्लवः ।।
साथ ३ दिन घोटें और उसके पश्चात् १-१ सेर विशालशालसद्वाहुमण्डितोरःस्थलः सदा ॥
गेरु, खिड़िया मिट्टी और ईंटका चूर्ण मिलाकर कपालप्रतिमप्रौढहृदयावनिशोभितः ।
प्रत्येकके साथ ३-३ दिन मर्दन करें । हर बार प्रत्युनतवपुर्यष्टिविलासिनयनाम्बुजः ॥
घृतकुमारीका रस अवश्य मिला लेना चाहिये ।
तदनन्तर उसे नालिका यन्त्रमें चढ़ाकर, उसका मुख निर्गुण्डिकापत्ररसं त्रिलोहमनु पाययेन् ।
बन्द करके निरन्तर १३ दिन पाक करें। इसके औषधस्य क्षण स्थित्वा फलताम्बूलचर्वणम् ॥
पश्चात् यन्त्रके स्वांग शीतल होने पर उसमेंसे कर्पूरसकलं चास्ये निर्मले विनिवेशयेत् ।।
रसको निकालकर उसका पूजन करें; तथा क्रोध अमले सुखदे तल्पे वामशायी भवेत्क्षणम् ।।
मद, मात्सर्य, अहंकार और अभिमानका त्याग करके भारतं भारतं वाऽपि भव्यकाव्यकथा सुखम् ।
ब्रह्मचर्य पालन पूर्वक गुरु, महात्मा, योगी और गीतं सङ्गीतकं चापि रामायणपरायणः ॥
वैद्य वृन्दका पूजन करके इस रसको आधी रत्तीकी नाटकं शाटकं चैव शृणोति च निरीक्षते ।
मात्रानुसार सेवन करना प्रारम्भ करें । यह रस महागन्धयुतो भाति कुसुमैः सुमनोहरम् ॥ बढ़ाकर अधिकसे अधिक १ रत्ती तक सेवन किया मनोभिरामा वा निर्विकारमना मताः । जा सकता है इससे अधिक कदापि न खाना अनाकुलमनाः कामं चित्रं वा वीक्षते सुखम् ॥ चाहिये। अनन्यस्यास्य कल्पस्य सेवनं कुरुतेऽनिशम्। अनुपान-रसको खाने के पश्चात संभालुके अपथ्यं न च कर्तव्यमतथ्यं सर्वमेव तत् ॥ पत्तोंके रसमें स्वर्ण, चांदी और ताम्रकी भस्म
For Private And Personal Use Only