________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम् ]
चतुर्थों भागः
१६१
-
(५४८३) मण्डूरवटक:
(५४८४) मण्डूरवटिका (व. से.; र. का, धे. । पाण्डु.)
(भै. र. । शूला.) पुनर्नवानिवृद्वयोषविडङ्गं दारुचित्रकम् । कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकम् ॥
| लौहकिट्टपलान्यष्टौ गोमूत्रेऽष्टगुणे पचेत् । कटुकापिप्पलीमूलं मुस्तश्चेति पलोन्मितम् ।
चविकानागरक्षारपिप्पलीमूलपिप्पलीः ।। मण्डूरं द्विगुणं चूर्णाद् गोमूत्रार्धाढ के पचेत् ॥
| सञ्चूयं निक्षिपेत्तस्मिन् पलांशः सान्द्रतां गते। गुडवद्वटकान् कृत्वा तक्रेणाऽऽलोडय तान् ।
गुडिकाः कल्पयेत्तेन पक्तिशूलनिवारिणी ।। पिबेत् ।
४० तोले शुद्ध मण्डूरको ८ सेर गोमूत्रमें ते पाण्डुरोगं प्लीहानमर्शासि विषमज्वरम् ॥ पकावें । जब वह गाढ़ा हो जाय तो उसमें ५-५ श्वयधुं ग्रहणीदोषं हन्युः कुष्ठकमींस्तथा ॥
तोले चव, सोंठ, जबोखार, पीपलामूल और पीपपुनर्नवा (बिसखपरा), निसोत, सोंठ, मिर्च, लका चूर्ण मिला कर गोलियां बनावें । पीपल, बायबिडंग, देवदारु, चीतामूल, कूठ, हल्दी, इनके सेवनसे पक्तिशूल नष्ट होता है । दारुहल्दी, हर्र, बहेड़ा, आमला, दन्तीमूल, चव,
( मात्रा-१ माशा।) इन्द्रजौ, कुटकी, पीपलामूल और नागरमोथेका | चूर्ण ५-५ तोले तथा शुद्ध मण्डूर सबसे दो गुना
(५४८५) मण्डूरवज्रयटकः ( २०० तोले ) लेकर सब को ४ सेर गोमूत्रमें (रसे. सा. सं.; वृ. मा.; व. से. । पाण्डु.; वै. पकावें जब गुड़के समान गाढ़ा हो जाए तो र.; र. र.; धन्ध.; र. चं.; र. रा. सु.; र. का. धे.। गोलियां बनालें।
पाण्डु.) इन्हें तक्रमें मिला कर सेवन करने से पाण्डु | पञ्चकोलं समरिचं देवदारुफलत्रिकम् । रोग, तिल्ली, अर्श, विषमज्वर, शोथ, संग्रहणी, कुष्ट विडङ्ग मुस्तयुक्ताश्च भागास्त्रिपलसम्मिताः ॥ और क्रिमि रोग नष्ट होता है ।
यावन्त्येतानि चूर्णानि मण्डूरद्विगुणं ततः । ( मात्रा-१ माशो।)
पक्त्वा चाष्टगुणे मूत्रे घनीभूते तदुद्धरेत् ॥ मण्डूरवटकः (वृहद्) ( वृ. मा.; ब. से. ।'पाण्डु.; यो. त. । त. २५;
ततोक्षमात्रान्वटकान्पिबेत्तक्रेण तक्रभुक् । च. सं.; र. का. थे.; भै. र.; भा. प्र.; च. द.;
पाण्डुरोगं जयत्याशु मन्दाग्नित्तमरोचकम् ॥ ग. नि.; यो. र. । पाण्डु; वृ. यो. त. । त. ७४
अशांसि ग्रहणीदोषमुरुस्तम्भमथापि वा । वै. क. द्रु. । स्कन्ध २.)
क्रिमि प्लीहानमानाहं गलरोगश्च नाशयेत् ॥
मण्डूरवचनामायं रोगानीकप्रणाशनः ॥ प्रयोग संख्या २७८७ " त्र्यूषणादि मण्डूरयटिका” देखिये।
१ “हिङ्गु" इति पाठान्तरम् ।
२१
For Private And Personal Use Only