________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२ भारत-भैषज्य रत्नाकरः
[ मकारादि (५४४८) मालत्याद्यानम्
नाभि, अभ्रक भस्म, नीले थोथेकी भस्म, मुरगीके (यो. र. । नेत्र.)
अण्डेके छिलके, बहेड़ा, केसर, हर्र, मुलैठी, राजानक्तान्धतां जयेदेतदअनं साधु योजितम् । । वर्त, चमेलीके फूल, तुलसीकी नवीन मंजरी, तुलमालतीपत्रक्षौद्रं च निशाद्वयरसाञ्जनैः॥ सीके बीज, करंज वीज, नीमके बीज ( निबौली),
चमेलीके पत्ते, शहद, हल्दी, दारु हल्दी और सुरमा, नागरमोथा, ताम्र भस्म और रसौत प्रत्येकका रसौत समान भाग लेकर अञ्जन बनावें। महीन चूर्ण १-१ माषा लेकर सबको ४ तोले
यह अञ्जन रतौंधेको नष्ट करता है। शहदमें घोटकर अञ्जन बनावें । (५४४९) मुक्तादिमहाञ्जनम्
यह अञ्जन अत्यन्त प्रवृद्ध समस्त नेत्र (वृ. यो. त. । त. १३१ ; यो. र. ; वृ.. | रोगोंको अवश्य नष्ट कर देता है। नि. र.; व. से. । नेत्र.)
(५४५०) मेषशृङ्गाद्यञ्जनम् (१) मुक्ताकर्पूरकाचागुरुमरिचकणासैन्धवं सैलवालं
( वृ. मा. । नेत्र.) शुण्ठीकोलकांस्यत्रपुरजनिशिला- मेषशृङ्गस्य पुष्पाणि शिरीपवयोरपि ।
- शङ्खनाभ्यभ्रतुत्थम् । मालत्याश्चैव तुल्यानि मुक्तावैडूर्यमेव च ॥ दक्षाण्डत्वा च साक्षक्षतजयुतशिवाक्लीतकं- अजाक्षीरेण सम्पिष्य ताने सप्ताहमावपेत् ।
राजवर्त
प्रविधाय च तद्वर्ति योजयेदञ्जने भिषक् । जातीपुष्पं तुलस्याः कुसुममभिनवं
मेढासिंगीके फूल, सिरसके फूल, धवके फूल, बीजमस्यास्तथैव ॥ पूतीक निम्बाञ्जनभद्रमुस्तं
मालतीके फूल, मोती और वैडूर्यमणि समान भाग
लेकर सबको तांबेके खरल में डालकर सात दिन ____ सताम्रसारं रसगर्भयुक्तम् ।
तक बकरीके दूध में धेाटें। प्रत्येकमेषां खलु माषकै
( यह अञ्जन नेत्रोंको स्वच्छ करता है।) पलेन पिष्यान्मधुनाऽतिमूक्ष्मम् ॥
(५४५१) मेषशृङ्गाद्यअनम् (२) भवन्ति रोगा नयनाश्रिता ये
(व. से । नेत्र. ; वृ. नि. र.।) नितान्तमात्रोपचिताश्च तेषाम् ।
समेषशृङ्गाञ्जनभागसम्मितः विधीयते शान्तिरवश्यमेव
शङ्खअनः काचमलं व्यषोहति ॥ मुक्तादिनाऽनेन महाअनेन ॥
मेढासिंगी, रसौत, शंख और सुरमा समान मोती, कपूर, काच, अगर, काली मिर्च, झाग लेकर अञ्जन बनावें । पीपल, सेंधा नमक, एलवालुक, सोंठ, कंकोल, यह अञ्जन काच और नेत्रमलको नष्ट कांसीकी भस्म, बंग भस्म, हल्दी, मनसिल, शंख. | करता है ।
इति मकारायअनप्रकरणम्
For Private And Personal Use Only