________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3
-
१४२ भारत-भैषज्य-रत्नाकरः
[मकारादि बालों पर इसका लेप करनेसे बाल गिरने | पिष्टैः प्रलेपो विहितो मुखस्य बन्द हो जाते हैं तथा केश स्निग्ध, लम्बे, धुंघराले श्रुति शशाङ्कादधिकां विधत्ते ॥ और काले होते हैं। (५३९१-५४११) मुखकान्तिकरालेपाः (च. द.। क्षुद्र. ५४) (र. र. । क्षुद्र.)
कालीयकोत्पलामयदधि माक्षिकं तालकं तुत्थं राजावर्तशिलाजतु । ___ सखदरास्थिमध्यफलिनीभिः । महिषाक्षं सर्वतुल्यं पेषयेन्महिषीपयैः ।। लिप्तं भवति च वदनं सप्ताह मईयेद्गाढं व्यङ्गघ्नं कान्तिवर्द्धनम् ।
शशिप्रभं सप्तरात्रेण ॥ महिषीक्षीरमथितमेतदुद्वर्त्तनं हितम् ॥ मुखवर्णकरं स्त्रीणां तिलकालं च नाशयेत् ॥ तुपरहितममृणयवचूर्ण
___ सयष्टीमधुकलोध्रलेपेन । मधुनादाडिमाईत्वग्लेपोव्यङ्गविनाशनः । भवति मुखं परिनिर्जितव्यङ्गजिद्वरुणत्वग्वा छागदुग्धप्रपेषिता ।
चामीकरचारुसौभाग्यम् ॥
(१०) केवलाम्पयसापिष्ट्वा तीक्ष्णान् शाल्मलिक- रक्षोनशर्वरीद्वयं
__ण्टकान् । मञ्जिष्ठागैरिकाहयैस्तु पयः । आलिप्त व्यहमेतेन भवेत्पनोपमं मुखम् ।। सिद्धेन लिप्तमानन
मुद्यद्विधुबिम्बवद्विभाति ॥ श्वेत पुनर्नवामूलं सर्पाक्षीमूलसंयुतम् ।
(११) उद्वर्त्तनं हरेत्स्त्रीणां अक्षिच्छायाश्च दुःसहाः॥ परिणतदधिशरपुंखैः
कुवलयदलकुष्ठचन्दनोशीरैः। महिषीक्षीरसम्पिष्टमञ्जनं रक्तचन्दनम् ।
मुखकमलकान्तिकारी कृतो लेपो निहन्त्याशु मक्षिकां गण्डयोः
भृकुटीतिलकालकाञ्जयति ॥ स्थिताम् ॥ (यो. त. । त. ६९)
(च. द. र. र. । क्षुद्र.)
प्रियङ्गकाश्मीरजकोलमज्जा
हीबेरकैश्चन्दनभागयुक्तैः।
नवनीतगुडक्षौद्रकोलमज्जपलेपनम् । व्यङ्गजिदरुणत्वग्वा छागक्षीरमपेषिता ।
For Private And Personal Use Only