________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आसवारिष्टप्रकरणम्)
चतुर्थों भागः
-
-
शरीर ठण्डा हो जाय तो इसे थोड़ी थोड़ी देरमें एतन्मयं पिबेनित्यं यथाधातुवयाक्रमम् । बार बार पिलाना चाहिये ।
आरोग्यजननं देहदाढर्यकरलवर्द्धनम् ।। (५३४१) मृतसञ्जीवनीसुरा (२) । धात्वग्निस्मृतिकवीर्यशुक्रकद्वातनाशनम् ।
(नपुंसकामृता. । त. ९) बलपुष्टिकरं चैव कामदं दीपनं परम् ॥ नवं गुडं च सङ्ग्रह्य शतमेकं पलं तथा ।
। दश स्त्री रमयेनित्यमानन्दमुपजायते ।
रणे तेजोमयः सद्यो यथा भीमपराक्रमः ॥ वर्धरीत्वचं च सगृह्य बदरीत्वचमेव च ॥ प्रस्थं प्रस्थं प्रदातव्यं पूगं देयं यथोचितम् ।
नवीन गुड़ ६। सेर, तथा बबूलकी छाल, दत्त्वा लोभ्रं च कुडवमाकं च पलद्वयम् ॥
बेरीकी छाल और सुपारी १-१ सेर एवं लोध
२० तोले और अदरक १० तोले लेकर कूटने तोयमष्टगुणं दत्त्वा गुडं संघोलयेत्सुधीः।। प्रथमे चाकं दद्याद्वितीये बबुरीत्वचम् ।।
| योग्य चीजोंको कूट लें और अदरकको पत्थर पर
पीस लें । तत्पश्चात् सबसे ८ गुने (१६ गुने ) तृतीये बदरीं दत्त्वा गोलयित्वा भिपग्वरः ।
पानीमें प्रथम गुड़ धोलें और फिर उसमें क्रमशः मुखे शरावकं दत्त्वा यत्नात्कृत्वा च बन्धनम् ॥
अदरक, बबू लकी छाल, बेरीकी छाल तथा अन्य मुखं सम्बन्धनं कृत्वा स्थापये दिनविंशतिम् ।
ओषधियां मिला दें और सबको चिकने मटके में मृण्मये मोनिकायन्त्रे मयुराख्यपि यत्रके ॥ भरकर उसका मुख बन्द करके रख दें । एवं २० यथाविधि प्रकारेण मन्दमन्देन वह्निना। दिन पश्चात् निकालकर उसे मयूर यन्त्र अथवा चुहलीमध्ये निधातव्यं मृत्तिका दृढभाजने ॥ मोचिका यन्त्र (भवके) में डालकर मन्दाग्नि पर तदौषधं च तन्मध्ये समुद्धृत्य विनि क्षिपेत् । अर्क खींचें । उस समय ( अर्क खींचते समय) नले च युगलं दत्त्वा कुम्भौ च गजकुम्भवत् ॥ उसमें निम्न लिखित चीजोंका चूर्ण भी डाल देना कुम्भमध्ये निधातव्यं पूगं च सलवालुकम् । देवदारुं लवङ्गं च पञकोशीरचन्दनम् ॥ सुपारी, एलबालुक, देवदारु, लौंग, पद्माक, शतपुष्पा यवानीका मरिचं जीरकद्वयम् । खस, सफेद चन्दन, सोया, अजवायन, काली शठी मांसी त्वगेला च जातीफलसमुस्तकम् ॥ मिरच, सफेद और काला जीरा, कचूर, जटामांसी, ग्रन्थिपणी तथा शुण्ठी मेथी मेषी च चन्दनम्। दारचीनी, इलायची, जायफल, नागरमोथा, गठौना, एपांचाईपलान्भागान्कुट्टयित्वा विनिःक्षिपेत् ॥ सोंठ, मेथी, मेढासिंगी और नन्दनका चूर्ण यथाविधिप्रकारेण चालनं दापयेत्सुधीः ।। २॥-२॥ तोले। बुद्धिमान्सौजलं कृत्वा उद्धरेद्विधिवत्सुराम् ॥ इसे यथोचित मात्रानुसार सेवन करनेसे
चाहिये--
For Private And Personal Use Only