________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तैलप्रकरणम् ]
११५
पत्रकलक - तेल के सिद्ध हो जाने पर, गन्ध - वृद्धि के लिये उसे छान कर गरम गरम में ही जो कस्तूरी आदिका कल्क डाला जाता है उसे ' पत्रकल्क ' कहते हैं ।
यदि उपरोक्त तेल में कल्क द्रव्योंका परिमाण दूना कर दिया जाय तो इसीका नाम लक्ष्मीविलास तैल हो जाता है ।
|
तैलकल्क - जो ' कल्क ' तेलमें डालकर पकाया जाता है उसे 'तैलकल्क' कहते हैं ।
चतुर्थी भागः
इस ( महा सुगन्धि ) तेल में भी गन्ध द्रव्यको पूर्वोक्त विधि के अनुसार शुद्ध कर लेना चाहिए | x
V
x गन्धद्रव्यशुद्धि:
पञ्चपल्लवतोयेन गन्धानां क्षालनं तथा । शोध चापि संस्कारो विशेषाश्चात्र वक्ष्यते ॥ नखशुद्धि:
चण्डीगोमयनोयेन यदि वा तिन्तडीजलैः । नखं संक्वाथयेभिरभावे मृण्मयेन तु ॥ पुनरुद्धृत्य प्रक्षाल्य भर्जयित्वा निषेचयेत् । गुडपथ्याम्बुना ह्येवं शुध्यते नात्र संशयः ॥ वचाशुद्धि:गोमूत्रे चाम्बुपके पक्त्वा पञ्चदलोदके । पुनः सुरभितोयेन बाष्पवेदेन स्वेदयेत् ॥ गन्धोत्रा शुध्यते ह्येवं रजनी च विशेषतः । मुस्तकशुद्धि:
मुस्तकं तु मनाक् क्षुण्णं काञ्जिके त्रिदिनोषितम् || पञ्चपल्लवपानीयस्विन्नमातपशोषितम् ।
नामानं भर्जये चूर्णयेत्ततः ॥ आजशौभाञ्जनजलैर्भावयेच्चेति शुध्यति ।
शैलजशुद्धि:
कथितं शैलं भृष्ट्वा पथ्योगुडाम्बुना ॥ सिश्वेदेवं पुनः पुष्पैर्विविधैरधिवासयेत् ।
Acharya Shri Kailassagarsuri Gyanmandir
खट्टाशीश्शुद्धि:यथालाभमपामार्गस्नुह्य।दिक्षारले पितम् ॥ बाप स्वेदेन संवेद्य पूर्ति निर्लोमतां नयेत् । दोलापri पचेत्पश्चात्पञ्चपल्लववारिणि ॥ खलः साधुमिवोत्पीड्य ततो निःस्नेहतां नयेत् । __आजशोभाञ्जनजलैर्भावयेच्च पुनः पुनः ॥ शिग्रुमूले च केतक्याः पुष्पपत्रपुटे च तम् । पचेदेवं विशुद्धः सन्मृगनाभिसमो भवेत् ॥ तुरुष्कादिशोधनम्
तुरुष्कं मधुना भाव्यं काश्मीरं चापि सर्पिषा । रुधिरेणायसं प्राज्ञैर्गोमूत्रैर्ग्रन्थिपर्णकम् ॥ मधूदकेन मधुरी पत्रकं तण्डुलाम्बुना ।
कस्तूरिकायाः प्राशस्त्यस्त्ररूपम् ईषत्क्षारानुगन्धा तु दग्धा याति न भस्मताम् || पीता केतकगन्धा च लघुस्निग्धा मृगोत्तमा । कर्पूरस्य स्वरूपम् पकात्कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ॥ तत्रापि स्याद्यदक्षुद्रं स्फटिकाभं तदुत्तमम् । पक्वं च सदलं स्निग्धं हरितद्युति चोत्तमम् || भङ्गे मनागपि न चेन्निपतन्ति ततः कणाः । कुष्ठचन्दनागुरूणां प्राशस्त्यम् मृगशृङ्गोपमं कुष्ठं चन्दनं रक्तपीतकम् ॥ काकतुण्डाकृतिः स्निग्धो गुरुचैोत्तमोऽगुरुः ।
कुङ्कुमादीनां लक्षणम्
स्निग्धाल्पकेशरं त्वखं शालिजो वृत्तमांसलः ॥ मुरा पीता वरा प्रोक्ता मांसी पिङ्गजटाकृतिः ।
For Private And Personal Use Only