SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तैलप्रकरणम् ] ११५ पत्रकलक - तेल के सिद्ध हो जाने पर, गन्ध - वृद्धि के लिये उसे छान कर गरम गरम में ही जो कस्तूरी आदिका कल्क डाला जाता है उसे ' पत्रकल्क ' कहते हैं । यदि उपरोक्त तेल में कल्क द्रव्योंका परिमाण दूना कर दिया जाय तो इसीका नाम लक्ष्मीविलास तैल हो जाता है । | तैलकल्क - जो ' कल्क ' तेलमें डालकर पकाया जाता है उसे 'तैलकल्क' कहते हैं । चतुर्थी भागः इस ( महा सुगन्धि ) तेल में भी गन्ध द्रव्यको पूर्वोक्त विधि के अनुसार शुद्ध कर लेना चाहिए | x V x गन्धद्रव्यशुद्धि: पञ्चपल्लवतोयेन गन्धानां क्षालनं तथा । शोध चापि संस्कारो विशेषाश्चात्र वक्ष्यते ॥ नखशुद्धि: चण्डीगोमयनोयेन यदि वा तिन्तडीजलैः । नखं संक्वाथयेभिरभावे मृण्मयेन तु ॥ पुनरुद्धृत्य प्रक्षाल्य भर्जयित्वा निषेचयेत् । गुडपथ्याम्बुना ह्येवं शुध्यते नात्र संशयः ॥ वचाशुद्धि:गोमूत्रे चाम्बुपके पक्त्वा पञ्चदलोदके । पुनः सुरभितोयेन बाष्पवेदेन स्वेदयेत् ॥ गन्धोत्रा शुध्यते ह्येवं रजनी च विशेषतः । मुस्तकशुद्धि: मुस्तकं तु मनाक् क्षुण्णं काञ्जिके त्रिदिनोषितम् || पञ्चपल्लवपानीयस्विन्नमातपशोषितम् । नामानं भर्जये चूर्णयेत्ततः ॥ आजशौभाञ्जनजलैर्भावयेच्चेति शुध्यति । शैलजशुद्धि: कथितं शैलं भृष्ट्वा पथ्योगुडाम्बुना ॥ सिश्वेदेवं पुनः पुष्पैर्विविधैरधिवासयेत् । Acharya Shri Kailassagarsuri Gyanmandir खट्टाशीश्शुद्धि:यथालाभमपामार्गस्नुह्य।दिक्षारले पितम् ॥ बाप स्वेदेन संवेद्य पूर्ति निर्लोमतां नयेत् । दोलापri पचेत्पश्चात्पञ्चपल्लववारिणि ॥ खलः साधुमिवोत्पीड्य ततो निःस्नेहतां नयेत् । __आजशोभाञ्जनजलैर्भावयेच्च पुनः पुनः ॥ शिग्रुमूले च केतक्याः पुष्पपत्रपुटे च तम् । पचेदेवं विशुद्धः सन्मृगनाभिसमो भवेत् ॥ तुरुष्कादिशोधनम् तुरुष्कं मधुना भाव्यं काश्मीरं चापि सर्पिषा । रुधिरेणायसं प्राज्ञैर्गोमूत्रैर्ग्रन्थिपर्णकम् ॥ मधूदकेन मधुरी पत्रकं तण्डुलाम्बुना । कस्तूरिकायाः प्राशस्त्यस्त्ररूपम् ईषत्क्षारानुगन्धा तु दग्धा याति न भस्मताम् || पीता केतकगन्धा च लघुस्निग्धा मृगोत्तमा । कर्पूरस्य स्वरूपम् पकात्कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ॥ तत्रापि स्याद्यदक्षुद्रं स्फटिकाभं तदुत्तमम् । पक्वं च सदलं स्निग्धं हरितद्युति चोत्तमम् || भङ्गे मनागपि न चेन्निपतन्ति ततः कणाः । कुष्ठचन्दनागुरूणां प्राशस्त्यम् मृगशृङ्गोपमं कुष्ठं चन्दनं रक्तपीतकम् ॥ काकतुण्डाकृतिः स्निग्धो गुरुचैोत्तमोऽगुरुः । कुङ्कुमादीनां लक्षणम् स्निग्धाल्पकेशरं त्वखं शालिजो वृत्तमांसलः ॥ मुरा पीता वरा प्रोक्ता मांसी पिङ्गजटाकृतिः । For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy