________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
९८ भारत-भैषज्य-रत्नाकरः
[मकारादि २ सेर सरसोके तेलमें ८ सेर गोमूत्र और इसकी मालिशसे भयंकर 'दारुणक' रोग भी उपरोक्त कल्क मिलाकर मन्दा ग्निपर पकावें । जब मूत्र कुछ दिनोंमें ही नष्ट हो जाता है। जल जाए तो तेलको छान लें।
(५२८८) मरिचाचं तैलम् (वृहत्) (३) इसकी मालिशसे दाद और श्वेत कुष्ठादिका
(च. द. । कुष्ठा.; यो. चि. । अ. ६; व. से.; नाश होता है। नोट-कुछ ग्रन्थोंमें कल्क द्रव्योमें जटामांसी
#. र.; वृ. मा. । कुष्ठ.; भा. प्र.। अधिक लिखी है तथा कल्ककी समस्त चीजोंका वातरक्ता.; र. चि. म. | स्त. ३.) परिमाण आधा और गोमूत्र तैलसे दूना लिखा है मरिचं त्रिफला' दन्ती क्षीरमार्क शकुद्रसैः। एवं लोहपात्र या मृत्पात्रमें पकानेका आदेश है और देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥ इस तेलके गुण इस प्रकार लिखे हैं:
विशाला करवीरं च हरितालं मनाशिला। तैलेनानेन नश्यन्ति रोगा देहे शरीरिणाम् ॥ चित्रकोलागली लाक्षा२ विडङ्गं चक्रमर्दकम् ॥ पामा विचर्चिका चैव दद्रुविस्फोटकानि च। शिरीषकुटजो निम्बं सप्तपर्णस्नुहामृताः। अभ्यङ्गेन प्रणश्यन्ति श्यामलत्वं प्रजायते ॥
शम्पाको नक्तमालश्च खदिरं पिप्पली वचा ॥ प्रच्छिन्नान्यपि श्वित्राणि तैलेनानेन म्रक्षयेत् । ज्योतिष्मती च पलिका विषं च द्विपलं नयेत। चिरोत्थमपि यच्छुित्रं सवर्ण म्रक्षणाद्भवेत् ॥ आढकं कटुतैलस्य गोमूत्रं च चतुर्गुणम् ॥ ___ यह तेल पामा, विचर्चिका, दाद, विस्फोटक मृत्पात्रे लोहपात्रे वा शनद्वह्निना पचेत् । आदिको नष्ट करता है और इसकी मालिशसे पक्त्वा तैलवरं खेतत् कर्षयेत्कौष्ठिकं व्रणम् ॥ पुराना श्वेतकुष्ठ भी नष्ठ होकर त्वचाका रंग पूर्ववत् पामा विचर्चिकाकण्डू ददुविस्फोटकानि च । हो जाता है।
वलितं पलितं छायां नीली व्यङ्गत्वमेव च ॥ (५२८७) मरिचाद्यं तैलम् (२) अभ्यङ्गेन प्रणश्यन्ति सौकुमार्य च जायते । (रा. मा. । शिरोरो.)
प्रथमे वयसि स्त्रीणां नस्यमस्य तु दीयते ॥ भागेन युक्तं मरिचस्य यत्स्यात्काश्मीरजेन परामपि जरां प्राप्य न स्तना यान्ति नम्रताम् ।
द्विगुणेन तैलम् । बलिवर्दस्तुरङ्गो वा गजो वा वायुपीडितः॥ अभ्यञ्जनात्तद्विनिहन्ति पुंसामल्पैदिनैर्दारुणकं त्रिभिरभ्यअनैर्बादं भवेन्मारुतविक्रमः ॥
सुघोरम् ॥
कल्क-काली मिरच, हर्र, बहेड़ा, आमला ७२ तोले तिलके तेलमें ३ सेर पानी और
(पाठान्तरके अनुसार त्रिफलाके स्थान में निसोत), ३ तोले मिर्चका चूर्ण तथा ६ तोले केसर मिलाकर
१ 'त्रिवृता' इति पाठान्तरम् । २ मुस्तमिति पामन्दाग्नि पर पकावें । जब पानी जल जाए तो
ठान्तरम् । ३ 'स्नुही च कनकामृते' इति पाठान्तरम् । तेलको छान लें।
| ४ बाकुची इति पाठान्तरम् ।
For Private And Personal Use Only