________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८२]
भारत-भैषज्य-रत्नाकरः।
[दकारादि
बन्द करके रखदें, और १ मास पश्चात् निकालकर | (३१२०) दशमूलारिष्टः (१) छानलें।
(नपुं.। त. ९; भै. र. । वाजी.; ग. नि.; शा. यह ‘दन्त्यरिष्ट' बवासीर, कृमि, उदावर्त,
ध.। आसवा.) ग्रहणी रोग और पाण्डुको नष्ट करता है । ( मात्रा दशमूलानि कुर्वीत भागैः पञ्चपलैः पृथक् । २ तोले)
| पञ्चविंशत्पलं कुर्याचित्रकं पौष्करं तया ॥ (३११९) दन्त्यरिष्टः (२)
| कुर्याद्विशत्पलं लोधं गुडूची तत्समा भवेत् । (च. सं. । चि. अ. ९; ग. नि. । आसवा.;
पलैःषोडशभिर्धात्री रविसंख्यैर्दुरालभाः॥ च. द. । अर्शो.)
खदिरो बीजसारश्च पध्या चेति पृथक् पलैः अष्टाभिर्गुणितैः कुष्ठं मञ्जिष्ठा देवदारु च ॥
विडॉ मधुकं भागी कपित्योक्षः पुनर्नवा ।। भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥ चव्यं मांसी भियङ्गश्च सारिवा कृष्णजीरकम् ।। त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत् । रसे चतुर्थशेषे तु पूते शीते समावपेत् ॥ ।
| त्रिता रेणुका रास्ना पिप्पली क्रमुकः सटी। तुलां गुडस्य सतिष्ठेत् मासार्द्ध घृतभाजने। हरिद्रा शतपुष्पा च पद्मकं नागकेशरम् ॥ तन्मात्रया पिबेन्नित्यमर्शोभ्योऽपि प्रमुच्यते ॥ मुस्तमिन्द्रयवाः शृङ्गी जीवकर्षभको तथा।
| मेदा चान्या महामेदा काकोल्यौ ऋद्धिद्धिके । ग्रहणीपाण्डुरोगघ्नं वातव!ऽनुलोमनम् । दीपनश्चारुचिन्नश्च दन्त्यारिष्टमिदं विदुः॥
कुर्यात्पृथक् द्विपलिकान्पचेदष्टगुणे जले।
चतुर्थाशं शृतं नीत्वा मृद्भाण्डे सन्निधापयेत् ॥ दन्तीमूल, चीतामूल, दशमूलकी हरेक वस्तु, चतःषष्टिपलां द्राक्षां पचेन्नीरे चतुर्गुणे। हर, बहेड़ा और आमला १-१ पल (५-५ तोले) त्रिपादशेष शीतश्च पूर्वकाथे शृतं क्षिपेत् ।। लेकर सबको अधकुटी करके १ द्रोण ( ३२ सेर) द्वात्रिंशत्पलिकं क्षाद्रं गुडं दद्याच्चतुः शतम् । पानीमें पकावें । जब ८ सेर पानी रह जाय तो | त्रिंशत्पलानि धातक्याः कङ्कोलं जलचन्दने । छानकर और ठण्डा करके उसमें १ तुला (६। सेर) जातीफलं लवङ्गं च त्वगेलापत्रकेशरम् । गुड़ मिलाकर मिट्टीके चिकने बर्तनमें भरकर, उसका | पिप्पली चेति संचूर्ण्य भागैविपलिकैः पृथक् ॥ मुंह बन्द करके रख दें; और १५ दिन पश्चात् शाणमात्रां च कस्तूरी सर्वमेकत्र निक्षिपेत् । निकालकर छानले ।
भूमौ निखनयेद्भाण्डं ततो जाते रसे पिवेत् ॥ इसके सेवनसे बवासीर, ग्रहणी, पाण्डु, और क्तकस्य फलं लिप्त्वा रसं निर्मलतां नयेत् । अरुचि नष्ट होती है। इसके अतिरिक्त यह मल ग्रहणीमरुचिं शूलं श्वासकासभगन्दरान् ॥ और वायुको गतिको अनुलोम (यथोचितमार्गगामी) | वातव्याधि क्षयं छदि पाण्डुरोग सकामलम् । और अग्निको दीप्त करता है।
कुष्टान्यीसि मेहांश्च मन्दाग्रिमादराणि च ॥
For Private And Personal Use Only